ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 215.

Taṃ jānituṃ na sakkāti paṭikkhepo itarassa, dutiyapañhe santatiṃ sandhāya paṭiññā
tasseva. Paṭipāṭito bhaṅgaṃ passanto 1- bhaṅgānupassanāñāṇeneva 2- bhaṅgānupassanā-
ñāṇaṃ passatīti tassa 3- adhippāyo. Tena ñāṇena ñāṇaṃ taṃ jānātītiādīsupi eseva
nayo. Tena phassena taṃ phassantiādīnissa lesokāsaṃ nivāraṇatthaṃ vuttāni.
Yampanetena laddhipatiṭṭhāpanatthaṃ nanu sabbasaṅkhāretiādi vuttaṃ, tattha nayato taṃ
ñāṇaṃ diṭṭhaṃ hoti, na ārammaṇatoti adhippāyena paṭiññā sakavādissa. Tasmā
evaṃ patiṭṭhitāpissa laddhi appatiṭṭhitāva hotīti.
                    Paccuppannañāṇakathāvaṇṇanā niṭṭhitā.
                          -------------
                        10. Phalañāṇakathāvaṇṇanā
     [443-444] Idāni phale ñāṇakathā nāma hoti. Tattha "buddhāpi
sattānaṃ ariyaphaluppattiyā dhammaṃ desenti sāvakāpīti iminā sāmaññena buddhānaṃ
viya sāvakānampi tena tena sattena pattabbe phale ñāṇaṃ atthī"ti yesaṃ laddhi
seyyathāpi andhakānaṃ, te sandhāya sāvakassāti pucchā sakavādissa, paṭiññā
itarassa. Atha naṃ "yadi sāvakassa phale ñāṇaṃ atthi, yathā buddhā samānepi
sotāpattiphale attano ñāṇabalena `ayaṃ ekabījī ayaṃ kolaṃkolo ayaṃ sattakkhattu-
paramo'ti phalassakataṃ paññāpenti, kinte evaṃ sāvakopī"ti codetuṃ sāvako
phalassakataṃ paññāpetīti āha, itaro paṭikkhipati.
     Atthi sāvakassa phalaparopariyattītiādi phale ñāṇassa atthitāya paccayapucchanatthaṃ
vuttaṃ. Ayañhetthādhippāyo:- buddhānaṃ "idaṃ phalaṃ paraṃ, idaṃ oparan"ti evaṃ
phalānaṃ uccāvacabhāvajānanasaṅkhātā phalā 4- paropariyatti nāma atthi. Tathā
@Footnote: 1 Ma. passantoti   2 cha.Ma. bhaṅgānupassaneneva
@3 cha.Ma. ayaṃ pāṭho na dissati  4 cha.Ma. phale



The Pali Atthakatha in Roman Character Volume 55 Page 215. http://84000.org/tipitaka/read/attha_page.php?book=55&page=215&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4829&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4829&pagebreak=1#p215


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]