ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 216.

Indriyapuggalaparopariyattiyo, tāsaṃ atthitāya tassa tassa puggalassa tesaṃ tesaṃ
indriyānaṃ vaseneva taṃ taṃ phalaṃ jānanti, kinte sāvakassāpi etā paropariyattiyo
atthīti.
     Atthi sāvakassa khandhapaññattītiādīnipi "yadi te sāvakassa buddhānaṃ viya
phale ñāṇaṃ atthi, imāhipissa paññattīhi bhavitabbaṃ, kimassa tā atthi, sakkoti
so etā paññattiyo attano balena jānituṃ vā paññāpetuṃ vā"ti codanatthaṃ
vuttāni. Sāvako jinotiādi "yadi sāvakassa buddhānaṃ viya phale ñāṇaṃ atthi,
evaṃ sante sveva jino"ti codanatthaṃ vuttaṃ. Sāvako anuppannassāti pañhepi
ayameva nayo. Aññāṇīti pañhe avijjāsaṅkhātassa aññāṇassa vihatattā
paṭikkhitto, na panassa buddhānaṃ viya phale ñāṇaṃ atthi. Tasmā appatiṭṭhitova
paravādīvādoti.
                      Phalañāṇakathāvaṇṇanā niṭṭhitā.
               Pañcamo vaggo niṭṭhito. Mahāpaṇṇāsako samatto.
                          -------------
                            6. Chaṭṭhavagga
                         1. Niyāmakathāvaṇṇanā
     [445-447] Idāni niyāmakathā nāma hoti. Tattha niyāmoti "bhabbā
niyāmaṃ okkamituṃ kusalesu dhammesu sammattan"ti 1- vacanato ariyamaggo vuccati.
Yasmā pana tasmiṃ uppajjitvā niruddhepi puggalo aniyato nāma na hoti, tasmā
"so niyāmo niccaṭṭhena asaṅkhato"ti yesaṃ laddhi seyyathāpi andhakānaṃ, te
sandhāya pucchā sakavādissa, paṭiññā itarassa. Tato "yadi so asaṅkhato, evarūpena
tena bhavitabban"ti dīpento nibbānantiādimāha. Saṃsandanapucchā uttānatthāyeva.
@Footnote: 1 abhi. 36/13/120



The Pali Atthakatha in Roman Character Volume 55 Page 216. http://84000.org/tipitaka/read/attha_page.php?book=55&page=216&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4852&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4852&pagebreak=1#p216


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]