ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 218.

Vuttā, na sā aññatra avijjādīhi visuṃ ekā atthi, avijjādīnampana
paccayānaṃyevetaṃ nāmaṃ. Uppannepi hi tathāgate anuppannepi avijjāto saṅkhārā
sambhavanti, saṅkhārādīhi ca viññāṇādīni, tasmā "avijjāpaccayā saṅkhārā"ti
yā etasmiṃ pade saṅkhāradhammānaṃ kāraṇaṭṭhena ṭhitatāti dhammaṭṭhitatā, tesaṃyeva
ca dhammānaṃ kāraṇaṭṭheneva niyāmatāti dhammaniyāmatāti avijjā vuccati, sā ca
asaṅkhatā, nibbānañca asaṅkhatanti pucchati. Paravādī laddhivasena paṭijānitvā
puna dve asaṅkhatānīti puṭṭho suttābhāvena paṭikkhipitvā laddhivasena 1- paṭijānāti.
Sesapadesupi eseva nayo. Heṭṭhā vuttasadisaṃ panettha vuttanayena 2- veditabbanti.
                    Paṭiccasamuppādakathāvaṇṇanā niṭṭhitā.
                            ---------
                         3. Saccakathāvaṇṇanā
     [452-454] Idāni saccakathā nāma hoti. Tattha yesaṃ "cattārimāni
bhikkhave tathāni avitathānī"ti 3- suttaṃ nissāya "cattāri saccāni niccāni
asaṅkhatānī"ti laddhi seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Ayañhissa adhippāyo:- dukkhasamudayamaggesu vatthusaccaṃ
saṅkhataṃ, lakkhaṇasaccaṃ asaṅkhataṃ. Nirodhe vatthusaccaṃ nāma natthi, asaṅkhatameva tanti.
Tasmā āmantāti āha. Tampanassa laddhimattameva. So hi dukkhaṃ vatthusaccaṃ
icchati, tathā samudayaṃ maggañca. Yāni pana nesaṃ bādhanapabhavaniyyānikalakkhaṇāni,
tāni lakkhaṇasaccaṃ nāmāti, na ca bādhanalakkhaṇādīhi aññāni dukkhādīni nāma
atthīti. Tāṇānītiādīsu adhippāyo vuttanayeneva veditabbo.
     Dukkhasaccanti pañhe laddhivasena lakkhaṇaṃ sandhāya paṭijānāti. Dukkhanti
pañhe vatthuṃ sandhāya paṭikkhipati. Ito paraṃ suddhikapañhā ca saṃsandanapañhā
@Footnote: 1 cha.Ma. laddhivaseneva   2 cha.Ma. vuttanayeneva  3 saṃ.Ma. 19/1090/375



The Pali Atthakatha in Roman Character Volume 55 Page 218. http://84000.org/tipitaka/read/attha_page.php?book=55&page=218&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4897&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4897&pagebreak=1#p218


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]