ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 219.

Ca sabbe pālianusāreneva veditabbā. Avasāne laddhipatiṭṭhāpanatthaṃ āhaṭasuttaṃ
atthassa micchā gahitattā anāhaṭasadisamevāti.
                       Saccakathāvaṇṇanā niṭṭhitā.
                           -----------
                        4. Āruppakathāvaṇṇanā
     [455-456] Idāni āruppakathā nāma hoti. Tattha yesaṃ "cattāro
āruppā āneñjā"ti vacanaṃ nissāya "sabbepi te dhammā asaṅkhatā"ti laddhi,
te sandhāya ākāsānañcāyatananti pucchā sakavādissa, paṭiññā itarassa.
Sesamettha uttānatthamevāti. Sādhakasuttampi atthaṃ ajānitvā āhaṭattā
anāhaṭasadisamevāti.
                      Āruppakathāvaṇṇanā niṭṭhitā.
                           -----------
                      5. Nirodhasamāpattikathāvaṇṇanā
     [457-459] Idāni nirodhasamāpattikathā nāma hoti. Tattha nirodhasamāpattīti
catunnaṃ khandhānaṃ appavatti. Yasmā pana sā kariyamānā kariyati, samāpajjiyamānā
samāpajjiyati, tasmā niruddhāti 1- vuccati. Saṅkhatāsaṅkhatalakkhaṇānaṃ pana
abhāvena na vattabbā "saṅkhatāti vā asaṅkhatā"ti vā. Tattha yesaṃ "yasmā
saṅkhatā na hoti, tasmā asaṅkhatā"ti  laddhi seyyathāpi andhakānañceva
uttarāpathakānañca, te sandhāya nirodhasamāpattīti pucchā sakavādissa, paṭiññā
itarassa. Uppādentītiādi  samāpajjanapaṭilābhavaseneva vuttaṃ. Yathā pana rūpādayo
saṅkhatadhamme 2- uppādenti. Na tathā taṃ keci uppādenti nāma. Nirodhā
vodānaṃ vuṭṭhānanti phalasamāpatti veditabbā. Asaṅkhatā pana taṃ natthiyeva,
@Footnote: 1 cha.Ma. nipphannāti    2 cha.Ma. asaṅkhatadhamme



The Pali Atthakatha in Roman Character Volume 55 Page 219. http://84000.org/tipitaka/read/attha_page.php?book=55&page=219&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4920&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4920&pagebreak=1#p219


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]