ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 220.

Tasmā taṃ 1- paṭikkhipati. Tena hīti yasmā saṅkhatā na hoti, tasmā asaṅkhatāti
laddhi. Idampana asaṅkhatabhāve kāraṇaṃ na hotīti vuttampi avuttasadisamevāti.
                    Nirodhasamāpattikathāvaṇṇanā niṭṭhitā.
                           -----------
                        6. Ākāsakathāvaṇṇanā
     [460-462] Idāni ākāsakathā nāma hoti. Tattha tividho ākāso
paricchedākāso, kasiṇugghāṭimākāso, ajaṭākāsoti. "tucchākāso"tipi tasseva
nāmaṃ. Tesu paricchedākāso saṅkhato, itare pana dvepi 2- paññattimattā.
Yesampana "duvidhopi yasmā saṅkhato na hoti, tasmā asaṅkhato"ti laddhi
seyyathāpi uttarāpathakānañca mahisāsakānañca, te sandhāya ākāsoti pucchā
sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti.
                      Ākāsakathāvaṇṇanā niṭṭhitā.
                          ------------
                    7. Ākāsosanidassanotikathāvaṇṇanā
     [463-464] Idāni ākāso sanidassanotikathā nāma hoti. Tattha
yesaṃ tāḷacchiddādīsu ñāṇappavattiṃ nissāya "sabbopi ajaṭākāso sanidassano"ti
laddhi seyyathāpi andhakānaṃ, te sandhāya ākāso sanidassanoti pucchā
sakavādissa, paṭiññā itarassa. Atha naṃ "yadi sanidassano, evaṃvidho bhaveyyā"ti
codanatthaṃ rūpantiādi vuttaṃ. Cakkhuñca paṭiccāti pañhesu evarūpassa suttassa
abhāvena paṭikkhipitvā tulantarikādīnaṃ 3- upaladdhiṃ nissāya paṭijānāti. Dvinnaṃ
rukkhānaṃ antaranti ettha rukkharūpaṃ cakkhunā disvā antare rūpābhāvato
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. itare dve  3 Ma. tulānantarikādīnaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 220. http://84000.org/tipitaka/read/attha_page.php?book=55&page=220&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4943&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4943&pagebreak=1#p220


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]