ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 221.

Ākāsanti manodvāraviññāṇaṃ uppajjati, na cakkhuviññāṇaṃ. Sesesupi eseva
nayo. Tasmā asādhakametanti.
                  Ākāsosanidassanotikathāvaṇṇanā niṭṭhitā.
                          -------------
                  10. Paṭhavīdhātusanidassanātyādikathāvaṇṇanā
     [465-470] Idāni paṭhavīdhātu sanidassanātiādikathā nāma hoti. Tattha
yesaṃ pāsāṇaudakajālarukkhacalanānañceva pañcindriyapatiṭṭhokāsānañca vaṇṇāyatanaṃ
kāyaviññattikāle hatthapādādirūpañca disvā "paṭhavīdhātuādayo sanidassanā"ti
laddhi seyyathāpi andhakānaṃ, te sandhāya sabbakathāsu ādipucchā sakavādissa,
paṭiññā itarassa. Sesaṃ sabbattha pālianusārena ceva heṭṭhā vuttanayena ca
veditabbanti. Paṭhavīdhātu sanidassanāti ādiṃ katvā kāyakammaṃ sanidassananti
pariyosānakathā.
                Paṭhavīdhātusanidassanātyādikathāvaṇṇanā niṭṭhitā.
                        Chaṭṭho vaggo samatto.
                            --------
                           7. Sattamavagga
                        1. Saṅgahitakathāvaṇṇanā
     [471-472] Idāni saṅgahitakathā nāma hoti. Tattha yasmā dāmādīhi
balibaddādayo viya keci dhammā kehici dhammehi saṅgahitā nāma natthi, tasmā
"natthi keci dhammā kehici dhammehi saṅgahitā, evaṃ sante ekavidhena rūpasaṅgahoti-
ādi niratthakan"ti yesaṃ laddhi seyyathāpi rājagirikānañceva siddhatthikānañca,
te sandhāya aññenatthena saṅgahabhāvaṃ dassetuṃ pucchā sakavādissa, attano



The Pali Atthakatha in Roman Character Volume 55 Page 221. http://84000.org/tipitaka/read/attha_page.php?book=55&page=221&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4965&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4965&pagebreak=1#p221


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]