ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 222.

Laddhivasena paṭiññā itarassa. Idāni yenatthena saṅgaho labbhati, taṃ dassetuṃ
nanu atthi keci dhammātiādi āraddhaṃ. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva.
Yā panesā paravādinā attano 1- laddhipatiṭṭhāpanatthaṃ yathā dāmena vātiādikā
upamā āhaṭā, sakavādinā taṃ anabhinanditvā appaṭikkositvā "hañci dāmena
vā"ti tassa laddhi bhinnāti veditabbā. Ayañhettha attho:- yadi te dāmādīhi
balibaddādayo saṅgahitā nāma, atthi keci dhammā kehici dhammehi saṅgahitāti.
                      Saṅgahitakathāvaṇṇanā niṭṭhitā.
                           ----------
                        2. Sampayuttakathāvaṇṇanā
     [473-474] Idāni sampayuttakathā nāma hoti. Tattha yasmā tilamhi
telaṃ viya na vedanādayo saññādīsu anupaviṭṭhā, tasmā "natthi keci dhammā
kehici dhammehi sampayuttā, evaṃ sante ñāṇasampayuttantiādi niratthakaṃ hotī"ti
yesaṃ laddhi seyyathāpi rājagirikānañceva siddhatthikānañca, 2- te sandhāya
aññenevatthena sampayuttataṃ dassetuṃ pucchā sakavādissa, attano laddhivasena
paṭiññā itarassa. Sesamidhāpi heṭṭhā vuttanayattā uttānatthameva. Yo paneso 3-
paravādinā "yathā tilamhi telan"tiādiko upamāpañho āhaṭo, so yasmā
vedanāsaññānaṃ viya tilatelānaṃ lakkhaṇato nānattavavatthānaṃ natthi. Sabbesupi
hi tilaaṭṭhitacesu tiloti vohāramattaṃ, teneva tilaṃ nibbattetvā gahite
purimasaṇṭhānena tilo nāma na paññāyati, tasmā anāhaṭasadisova hotīti.
                      Sampayuttakathāvaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. rājagirikasiddhatthikānaññeva  3 cha.Ma. panesa



The Pali Atthakatha in Roman Character Volume 55 Page 222. http://84000.org/tipitaka/read/attha_page.php?book=55&page=222&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4987&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4987&pagebreak=1#p222


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]