ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 224.

Sakavādissa, annādīni viya so na sakkā dātunti paṭikkhepo itarassa. Puna
daḷhaṃ katvā puṭṭhe "abhayaṃ detī"ti suttavasena paṭiññā tasseva. Phassapañhādīsu
pana phassaṃ 1- detītiādivohāraṃ apassanto paṭikkhipateva.
     [479] Aniṭṭhaphalantiādi acetasikassa dhammassa dānabhāvadīpanatthaṃ vuttaṃ.
Na hi acetasiko annādidhammo āyatiṃ vipākaṃ deti, iṭṭhaphalabhāvaniyāmatthaṃ panetaṃ
vuttanti veditabbaṃ. Ayampi hettha adhippāyo:- yadi acetasiko annādidhammo
dānaṃ bhaveyya, hitacittena aniṭṭhaṃ akantaṃ bhesajjaṃ dentassa nimbabījādīhi viya
nimbādayo aniṭṭhameva phalaṃ nibbatteyya. Yasmā panettha hitapharaṇacāgacetanā
dānaṃ, tasmā aniṭṭhepi deyyadhamme dānaṃ iṭṭhaphalameva hotīti.
     Evaṃ paravādinā cetasikadhammassa dānabhāve patiṭṭhāpite sakavādī itarena
pariyāyena deyyadhammassa dānabhāvaṃ sādhetuṃ dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatātiādimāha.
Paravādī pana cīvarādīnaṃ iṭṭhavipākataṃ apassanto paṭikkhipati. Suttasādhanaṃ
paravādīvādepi yujjati sakavādīvādepi, na pana ekenatthena. Deyyadhammo
iṭṭhaphaloti iṭṭhaphalabhāvamattameva paṭikkhittaṃ. Tasmā tena hi na vattabbanti ettha
iṭṭhaphalabhāveneva na vattabbatā yujjati, dātabbaṭṭhena pana deyyadhammo dānameva.
Dvinnañhi dānānaṃ saṅkarabhāvamocanatthameva ayaṃ kathāti.
                     Dānakathāvaṇṇanā niṭṭhitā.
                         ---------
                    5. Paribhogamayapuññakathāvaṇṇanā
     [483] Idāni paribhogamayapuññakathā nāma hoti. Tattha "tesaṃ divā ca ratto ca,
sadā puññaṃ pavaḍḍhatī"ti 2- ca "yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno"ti 3-
ca evamādīni suttāni ayoniso gahetvā yesaṃ "paribhogamayaṃ nāma puññaṃ
@Footnote: 1 Ma. pana na phassaṃ  2 saṃ.sa. 15/47/37   3 aṅ.catukka. 21/51/62



The Pali Atthakatha in Roman Character Volume 55 Page 224. http://84000.org/tipitaka/read/attha_page.php?book=55&page=224&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5031&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5031&pagebreak=1#p224


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]