ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 226.

Paṭijānāti. Apicassa pañcannaṃ viññāṇānaṃ samodhānaṃ hotīti laddhi, tassāpi
vasena paṭijānāti. Atha naṃ sakavādī pariyāyassa dvāraṃ pidahitvā ujuvipaccanīkavasena
codetuṃ kusalādipañhaṃ pucchati. Tatrāpi kusalākusalānaṃ ekakkhaṇe 1- sampayogābhāvaṃ
sandhāya paṭikkhipati. Paribhogamayaṃ pana cittavippayuttaṃ uppajjatīti laddhiyā
paṭijānāti. Atha naṃ sakavādī suttena niggaṇhāti.
     [486] Suttasādhane ārāmaropakādīnaṃ anussaraṇapaṭisaṅkharaṇādivasena
antarantarā uppajjamānaṃ paññaṃ sandhāya sadā puññaṃ pavaḍḍhatīti vuttaṃ. Appamāṇo
tassa puññābhisandoti idampi 2- appamāṇavihārino dinnapaccayattā ca "evarūpo
me cīvaraṃ paribhuñjatī"ti anumodanavasena ca vuttaṃ, taṃ so paribhogamayanti
sallakkheti. Yasmā pana paṭiggāhakena paṭiggahetvā aparibhuttepi deyyadhamme
puññaṃ hotiyeva, tasmā sakavādīvādova balavā, tattha paṭiggāhakena paṭiggahiteti
attho daṭṭhabbo. Sesaṃ uttānatthamevāti.
                    Paribhogamayapuññakathāvaṇṇanā niṭṭhitā.
                           -----------
                        6. Itodinnakathāvaṇṇanā
     [488-491] Idāni ito dinnakathā nāma hoti. Tattha yesaṃ "ito
dinnena yāpenti, petā kālakatā 3- tahin"ti 4- vacanaṃ nissāya "yaṃ ito
cīvarādi dinnaṃ, teneva yāpentī"ti laddhi seyyathāpi rājagirikasiddhatthikānaṃ, te
sandhāya ito dinnenāti pucchā sakavādissa, paṭiññā itarassa. Puna cīvarādivasena
anuyutto paṭikkhipati. Añño aññassa kārakoti aññassa vipākadāyakānaṃ
kammānaṃ añño kārako, na attanāva attano kammaṃ karotīti vuttaṃ hoti. Evaṃ
@Footnote: 1 cha.Ma. ekassekakkhaṇe       2 cha.Ma. idaṃ
@3 cha.Ma. kālaṅkatā           4 khu.peta. 26/19/153



The Pali Atthakatha in Roman Character Volume 55 Page 226. http://84000.org/tipitaka/read/attha_page.php?book=55&page=226&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5079&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5079&pagebreak=1#p226


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]