ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 227.

Puṭṭho pana itaro suttavirodhabhayena paṭikkhipati. Dānaṃ dentanti dānaṃ dadamānaṃ
disvāti attho. Tattha yasmā attano anumoditattā ca tesaṃ tattha bhogā
uppajjanti, tasmāssa iminā kāraṇena laddhiṃ patiṭṭhapentassāpi 1- appatiṭṭhitāva
hoti. Na hi te ito dinnena 2- vatthunā 3- yāpentīti. 4- Sesesupi suttasādhanesu
eseva nayoti.
                      Itodinnakathāvaṇṇanā niṭṭhitā.
                           -----------
                     7. Paṭhavīkammavipākotikathāvaṇṇanā
     [492] Idāni paṭhavī kammavipākotikathā nāma hoti. Tattha yasmā "atthi
issariyasaṃvattaniyaṃ kammaṃ, ādhipaccasaṃvattaniyaṃ kamman"ti ettha 5- issarānaṃ bhāvo
issariyaṃ nāma, adhipatīnañca bhāvo ādhipaccaṃ nāma, 5- paṭhavissariyādhipaccasaṃvattanikañca
kammaṃ atthīti vuttaṃ, tasmā yesaṃ "paṭhavī kammavipāko"ti laddhi seyyathāpi andhakānaṃ,
te sandhāya paṭhavīti pucchā sakavādissa, paṭiññā itarassa. Sukhavedanīyātiādi
kammavipākasabhāvadassanavasena vuttaṃ. "phasso hotī"tiādinā nayena niddiṭṭhesu
vipākesu phasso sukhavedanīyādibhedo hoti. So ca saññādayo ca sukhavedanādīhi
sampayuttā, vedanādayo saññādīhi, sabbepi sārammaṇā, atthi ca nesaṃ
purecārikāvajjanādisaṅkhātaṃ āvajjanaṃ, kammapaccayabhūtā cetanā, yo tattha iṭṭhavipāko,
tassa patthanā, paṇidhānavasena pavattā mūlataṇhā, kinte evarūpā paṭhavīti pucchati.
Itaro paṭikkhipati. Paṭilomapucchādīni uttānatthāneva.
     [493] Kammavipāko paresaṃ sādhāraṇoti pañhe phassādayo sandhāya
paṭikkhipati, kammasamuṭṭhānaṃ rūpañca paṭhavīādīnaṃyeva ca sādhāraṇabhāvaṃ sandhāya
@Footnote: 1 Ma. laddhi patiṭaṭhapentiyāpi    2 cha.Ma. dinneneva  3 Ma. dinnāneva vatthūni
@4 cha.Ma. yāpenti  5-5 Sī.,Ma. issarānaṃ issariyaṃ nāma, adhipatīnañca ādhipaccaṃ nāma



The Pali Atthakatha in Roman Character Volume 55 Page 227. http://84000.org/tipitaka/read/attha_page.php?book=55&page=227&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5102&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5102&pagebreak=1#p227


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]