ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 228.

Paṭijānāti. Asādhāraṇamaññesanti suttaṃ parasamayato āharitvā dassitaṃ. Sabbe
sattā paṭhaviṃ paribhuñjantīti pañhe paṭhaviṃ anissite sandhāya paṭikkhipati, nissite
sandhāya paṭijānāti. Paṭhaviṃ aparibhuñjitvā parinibbāyantīti pañhe āruppe
parinibbāyantānaṃ vasena paṭijānāti. Kammavipākaṃ akhepetvāti idaṃ parasamayavasena
vuttaṃ. Kammavipākañhi khepetvāva parinibbāyantīti tesaṃ laddhi. Sakasamaye pana
katokāsassa kammassa uppannavipākaṃ akhepetvā parinibbānaṃ natthi. Tesañca
laddhiyā paṭhavī sādhāraṇavipākattā uppannavipākoyeva hoti, taṃ vipākabhāvena
ṭhitaṃ akhepetvā parinibbānaṃ na yujjatīti codetuṃ vaṭṭati. Itaro laddhivasena
paṭikkhipati. Cakkavattisattassa kammavipākanti pañhe asādhāraṇaphassādiṃ sandhāya
paṭikkhipati, sādhāraṇaṃ sandhāya paṭijānāti. Paṭhavīsamuddacandasuriyādayo hi sabbesaṃ
sādhāraṇakammavipākoti tesaṃ laddhi.
     [494] Issariyasaṃvattaniyanti ettha issariyaṃ nāma bahudhanatā, ādhipaccaṃ
nāma sesajane attano vase vattetvā tehi garukātabbaṭṭhena adhipatibhāvo.
Tattha kammaṃ paṭilābhavasena taṃsaṃvattanikaṃ nāma hoti, na janakavasena, tasmā
kammavipākabhāve 1- asādhakametanti.
                   Paṭhavīkammavipākotikathāvaṇṇanā niṭṭhitā.
                           -----------
                     8. Jarāmaraṇaṃvipākotikathāvaṇṇanā
     [495] Idāni jarāmaraṇaṃ vipākotikathā nāma hoti. Tattha yesaṃ "atthi
dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kamman"ti ettha dubbaṇṇatā
nāma jarā, appāyukatā nāma maraṇaṃ, taṃsaṃvattaniyañca kammaṃ atthi. Tasmā
@Footnote: 1 cha.Ma. vipākabhāve



The Pali Atthakatha in Roman Character Volume 55 Page 228. http://84000.org/tipitaka/read/attha_page.php?book=55&page=228&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5125&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5125&pagebreak=1#p228


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]