ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 229.

Jarāmaraṇaṃ vipākoti laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Paṭilomapañhe anārammaṇanti rūpadhammānaṃ tāva anārammaṇameva,
arūpānaṃ pana jarāmaraṇaṃ sampayogalakkhaṇābhāvā anārammaṇameva.
     [496] Akusalānaṃ dhammānaṃ jarāmaraṇaṃ akusalānaṃ dhammānaṃ vipākoti
pañhe jarāmaraṇena nāma aniṭṭhavipākena bhavitabbanti laddhiyā paṭijānāti.
Teneva kāraṇena kusalānaṃ dhammānaṃ jarāmaraṇassa kusalavipākataṃ paṭikkhipati, parato
cassa akusalavipākataññeva paṭijānāti.
     Kusalānañca akusalānañcāti pucchāvasena ekato kataṃ, ekakkhaṇe panetaṃ 1-
natthi. Abyākatānaṃ avipākānaṃ jarāmaraṇaṃ vipākoti vattabbatāya pariyāyo
natthi, tasmā abyākatavasena pucchā na katā.
     [497] Dubbaṇṇasaṃvattaniyanti ettha dubbaṇṇiyaṃ nāma aparisuddhavaṇṇatā,
appāyukatā nāma āyuno ciraṃ pavattituṃ asamatthatā. Tattha akusalakammaṃ
kammasamuṭṭhānassa dubbaṇṇarūpassa kammapaccayo hoti, asadisattā panassa
taṃvipāko na hoti. Utusamuṭṭhānādino 2- pana taṃpaṭilābhavasena āyuno ca
upacchedakavasena paccayo hoti. Evametaṃ pariyāyena taṃsaṃvattanikaṃ nāma hoti, na
vipākaphassādīnaṃ viya janakavasena, tasmā vipākabhāve asādhakaṃ. Sesamettha heṭṭhā
vuttasadisamevāti.
                   Jarāmaraṇaṃvipākotikathāvaṇṇanā niṭṭhitā.
                           ----------
                      9. Ariyadhammavipākakathāvaṇṇanā
     [498] Idāni ariyadhammavipākakathā nāma hoti. Tattha yesaṃ kilesappahāna-
mattameva sāmaññaphalaṃ, na cittacetasikā dhammāti laddhi seyyathāpi
@Footnote: 1 cha.Ma. pana taṃ   2 Sī.,Ma. utusamuṭṭhānādibhedena



The Pali Atthakatha in Roman Character Volume 55 Page 229. http://84000.org/tipitaka/read/attha_page.php?book=55&page=229&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5147&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5147&pagebreak=1#p229


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]