ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 230.

Andhakānaṃ, te sandhāya natthi ariyadhammavipākoti pucchā sakavādissa. Tattha
ariyadhammavipākoti  maggasaṅkhātassa ariyadhammassa vipāko. Kilesakkhayamattaṃ ariyaphalanti
laddhiyā paṭiññā itarassa. Sāmaññanti samaṇabhāvo, maggassetaṃ nāmaṃ.
"sāmaññañca vo bhikkhave desessāmi sāmaññaphalañcā"ti 1- hi vuttaṃ. Brahmaññepi
eseva nayo.
     Sotāpattiphalaṃ na vipākotiādīsu sotāpattimaggādīnaṃ apacayagāmitaṃ sandhāya
ariyaphalānaṃ navipākabhāvaṃ paṭijānāti, dānaphalādīnaṃ paṭikkhipati. So hi ācayagāmītikassa 2-
evaṃ atthaṃ vāreti 3-:- vipākasaṅkhātaṃ ācayaṃ gacchanti, taṃ vā ācinantā
gacchantīti ācayagāmino, vipākaṃ apacinantā gacchantīti apacayagāminoti. Tasmā
evaṃ paṭijānāti ca paṭikkhipati ca.
     [500] Kāmāvacaraṃ kusalaṃ savipākaṃ ācayagāmītiādikā pucchā paravādissa,
paṭiññā ca paṭikkhepo ca sakavādissa. Lokiyañhi kusalavipākaṃ cutipaṭisandhiyo 4-
ceva vaṭṭañca ācinantaṃ gacchatīti ācayagāmi, lokuttarakusalaṃ cutipaṭisandhiyo ceva
vaṭṭañca apacinantaṃ gacchatīti apacayagāmi. Evametaṃ savipākameva hoti, na
apacayagāmīti vacanamattena 5- avipākaṃ. Imamatthaṃ sandhāyevettha sakavādino paṭiññā
ca paṭikkhepo ca veditabbāti.
                    Ariyadhammavipākakathāvaṇṇanā niṭṭhitā.
                          -------------
                  10. Vipākovipākadhammadhammotikathāvaṇṇanā
     [501] Idāni vipāko vipākadhammadhammotikathā nāma hoti. Tattha yasmā
vipāko vipākassa aññamaññādipaccayavasena paccayo hoti, tasmā vipākopi
vipākadhammadhammoti yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā
@Footnote: 1 pāli. sāmaññaphalāni ca, saṃ.Ma. 19/35/19   2 cha.Ma. ācayagāmittikassa
@3 cha.Ma. dhāreti                        4 cha.Ma. kusalaṃ vipākacutipaṭisandhiyo
@5 cha.Ma. apacayagāmivacanamattena



The Pali Atthakatha in Roman Character Volume 55 Page 230. http://84000.org/tipitaka/read/attha_page.php?book=55&page=230&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5170&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5170&pagebreak=1#p230


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]