ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 231.

Sakavādissa, paṭiññā itarassa. Tassa vipākoti tassa vipākadhammadhammassa vipākassa
yo vipāko, sopi te vipākadhammadhammo hotīti pucchati. Itaro āyatiṃ
vipākadānābhāvaṃ sandhāya paṭikkhipati. Dutiyaṃ puṭṭho tappaccayāpi aññassa vipākassa
uppattiṃ sandhāya paṭijānāti. Evaṃ sante panassa kusalākusalassa viya tassāpi
vipākassa vipāko, tassāpi vipākoti vaṭṭānupacchedo āpajjati. Taṃ puṭṭho 1-
samayavirodhabhayena paṭikkhipati.
     Vipākoti vātiādimhi vacanasādhane pana yadi vipākassa vipākadhammadhammena
ekatthatā bhaveyya, kusalākusalābyākatānaṃ ekatthataṃ āpajjeyyāti paṭikkhipati.
Vipāko ca vipākadhammadhammo cāti ettha ayamadhippāyo:- so hi catūsu
vipākakkhandhesu ekekaṃ aññamaññapaccayādīsu paccayaṭṭhena vipākadhammadhammataṃ
paccayuppannaṭṭhena ca vipākaṃ maññamāno "vipāko vipākadhammadhammo"ti puṭṭho
āmantāti paṭijānāti. Atha naṃ sakavādī "yasmā tayā ekakkhaṇe catūsu khandhesu
vipākopi 2- vipākadhammadhammopi anuññāto, tasmā tesaṃ sahagatādibhāvo āpajjatī"ti
codetuṃ evamāha. Itaro kusalasaṅkhātaṃ 3- vipākadhammadhammaṃ sandhāya paṭikkhipati.
Taññeva akusalanti yadi te vipāko vipākadhammadhammo, yo akusalavipāko, so
akusalaṃ āpajjati. Kasmā? vipākadhammadhammena ekattā. Taññeva kusalantiādīsupi
eseva nayo.
     [502] Aññamaññapaccayāti idaṃ sahajātānaṃ paccayamattavasena vuttaṃ,
tasmā asādhakaṃ. Mahābhūtānampi ca aññamaññapaccayatā vuttā, na ca tāni vipākāni,
na ca vipākadhammadhammānīti.
                Vipākovipākadhammadhammotikathāvaṇṇanā niṭṭhitā.
                        Sattamo vaggo samatto.
                           -----------
@Footnote: 1 cha.Ma. āpajjatīti puṭṭho   2 cha.Ma. vipāko   3 cha.Ma. kusalākusalasaṅkhātaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 231. http://84000.org/tipitaka/read/attha_page.php?book=55&page=231&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5195&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5195&pagebreak=1#p231


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]