ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 234.

Puṭṭhopi kāmabhavūpagāyeva 1- nāma teti laddhiyā paṭikkhipati. Jāyantītiādīni
puṭṭhopi tattha jātijarāmaraṇāni ceva cutipaṭisandhiparamparañca anicchanto
paṭikkhipati. Rūpādivasena puṭṭhopi yasmā antarābhavasattassa anidassanaṃ rūpaṃ,
vedanādayopi aññesaṃ viya na oḷārikāti tassa laddhi, tasmā paṭikkhipati.
Imināva kāraṇena pañcavokārabhavabhāvepi paṭikkhepo veditabbo.
     [507] Idāni kāmabhavo bhavo gatītiādi bhavasaṃsandanaṃ nāma hoti.
Tatrāyamadhippāyo:- yadi te antarābhavo nāma koci bhavo 2- bhaveyya, yathā
kāmabhavādīsu bhavagatiādibhedo labbhati, tathā tatrāpi labbhetha. Yathā vā tattha
na labbhati, tathā imesupi na labbhetha. Samānasmiñhi bhavabhāve etesveva
saṃvibhāgo 3- atthi, na itarasminti ko ettha visesahetūti. Itaro pana 4-
laddhimattavasena taṃ taṃ paṭijānāti ceva paṭikkhipati ca.
     [508] Sabbesaññeva sattānaṃ atthi antarābhavoti puṭṭho yasmā
nirayūpagaasaññīsattūpagaarūpūpagānaṃ antarābhavaṃ na icchati, tasmā paṭikkhipati.
Teneva kāraṇena paṭilomena 5- paṭijānāti. Ānantariyassātiādi yesaṃ so
antarābhavaṃ na icchati, te tāva vibhajitvā dassetuṃ vuttaṃ. Taṃ sabbaṃ
pālianusāreneva veditabbaṃ saddhiṃ suttasādhanenāti.
                     Antarābhavakathāvaṇṇanā niṭṭhitā.
                            ---------
                        3. Kāmaguṇakathāvaṇṇanā
     [510] Idāni kāmaguṇakathā nāma hoti. Tattha sakasamaye tāva kāmadhātūti
vatthukāmāpi vuccanti kilesakāmāpi kāmabhavopi. Etesu hi vatthukāmā kamanīyaṭṭhena
kāmā, sabhāvanissattasuññataṭṭhena dhātūti kāmadhātu. Kilesakāmā kamanīyaṭṭhena
@Footnote: 1 Ma. kāmabhavarūpabhavūpagāyeva   2 Sī.,Ma. gatibhavo    3 cha.Ma. etesvevesa vibhāgo
@4 cha.Ma. puna              5 cha.Ma. paṭilome



The Pali Atthakatha in Roman Character Volume 55 Page 234. http://84000.org/tipitaka/read/attha_page.php?book=55&page=234&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5264&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5264&pagebreak=1#p234


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]