ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 236.

                         4. Kāmakathāvaṇṇanā
     [513-514] Idāni kāmakathā nāma hoti. Tattha yesaṃ "pañcime
bhikkhave kāmaguṇā"ti vacanamattaṃ nissāya rūpāyatanādīni pañcevāyatanāni kāmāti
laddhi seyyathāpi pubbaseliyānaṃ, tesaṃ kilesakāmasseva nippariyāyena kāmabhavaṃ 1-
dassetuṃ pañcevāti pucchā sakavādissa, paṭiññā itarassa. Sesamettha
uttānatthamevāti.
                       Kāmakathāvaṇṇanā niṭṭhitā.
                            ---------
                        5. Rūpadhātukathāvaṇṇanā
     [515-516] Idāni rūpadhātukathā nāma hoti. Tattha "rūpinova 2- dhammā
rūpadhātu nāmā"ti yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya rūpinoti
pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sakavādī yasmā rūpadhātu nāma
rūpabhavo, na rūpamattameva, tasmā tenatthena codetuṃ rūpadhātūtiādimāha. Taṃ sabbaṃ
kāmaguṇakathāyaṃ vuttanayeneva veditabbaṃ. Sāva kāmadhātūti puṭṭho bhūmiparicchedavirodhaṃ
sampassamāno paṭikkhipati. Puna daḷhaṃ katvā puṭṭho attano laddhivasena
paṭijānāti. Evaṃ sante pana dvīhi bhavehi samannāgatatā āpajjati, tena taṃ
sakavādī kāmabhavena cātiādimāha. Itaro ekassa dvīhi bhavehi 3- samannāgatābhāvato
paṭikkhipatīti.
                      Rūpadhātukathāvaṇṇanā niṭṭhitā.
                            --------
@Footnote: 1 cha.Ma. kāmabhāvaṃ   2 cha.Ma. va-saddo na dissati   3 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 236. http://84000.org/tipitaka/read/attha_page.php?book=55&page=236&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5312&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5312&pagebreak=1#p236


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]