ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 237.

                        6. Arūpadhātukathāvaṇṇanā
     [517-518] Idāni 1- arūpadhātukathāyapi imināva upāyena attho
veditabbo. Arūpadhammesu pana vedanākkhandhameva gahetvā vedanā bhavotiādinā
nayenettha desanā katā. Tattha kinte arūpino dhammāti saṅkhagatā 2- vedanādīsu
aññatarā hotīti evamattho veditabbo. Sesaṃ heṭṭhā vuttanayeneva veditabbanti.
                      Arūpadhātukathāvaṇṇanā niṭṭhitā.
                           ----------
                     7. Rūpadhātuyāāyatanakathāvaṇṇanā
     [519] Idāni rūpadhātuyā āyatanakathā nāma hoti. Tattha yesaṃ "rūpī
manomayo sabbaṅgapaccaṅgī ahīnindriyo"ti 3- suttaṃ nissāya brahmakāyikānaṃ
ghānanimittānipi 4- āyatanānevāti kappetvā saḷāyataniko tesaṃ attabhāvoti
laddhi seyyathāpi andhakānañceva samitiyānañca, te sandhāya saḷāyatanikoti
pucchā sakavādissa, laddhiyā vasena paṭiññā itarassa, atha naṃ yaṃ tattha
āyatanaṃ natthi, tassa vasena codetuṃ atthi tattha ghānāyatanantiādi āraddhaṃ.
Tato paravādī yaṃ tattha ajjhattikānaṃ tiṇṇaṃ āyatanānaṃ ghānādīnaṃ 5- saṇṭhānanimittaṃ,
tadeva āyatananti laddhiyā paṭijānāti. Bāhirānaṃ gandhāyatanādīnaṃ vasena puṭṭho
ghānapasādādayo tattha na icchati, tasmā tesaṃ gocaraṃ paṭisevanto 6- paṭikkhipati.
Paṭilomapañhasaṃsandanapañhesupi imināva upāyena attho veditabbo.
     [521] Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ tena ghānena taṃ
gandhaṃ ghāyatīti tasmiṃyeva parasamaye ekacce ācariye sandhāya vuttaṃ. Te kira
tattha cha ajjhattikāni āyatanāni paripuṇṇāni icchanti, āyatanena ca nāma
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati   2 cha.Ma. saṅkhaṃ gatā  3 dī.Sī. 9/87/34
@4 cha.Ma. ghānādinimittānipi     5 cha.Ma. ghānādikaṃ   6 cha.Ma. paṭisedhento



The Pali Atthakatha in Roman Character Volume 55 Page 237. http://84000.org/tipitaka/read/attha_page.php?book=55&page=237&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5333&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5333&pagebreak=1#p237


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]