ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 238.

Sakiccakena bhavitabbanti tehi ghānādīhi te gandhādayo ghāyanti sāyanti
phusanti. 1- Taṃ laddhiṃ nissāya 2- paravādī āmantāti paṭijānāti.
     [522] Atthi tattha mūlagandhotiādīni pana puṭṭho atthibhāvaṃ sādhetuṃ
asakkonto paṭikkhipati. Nanu atthi tattha ghānanimittantiādi saṇṭhānamattasseva
sādhakaṃ, na āyatanassa, tasmā udāhaṭampi anudāhaṭasamamevāti. 3-
                   Rūpadhātuyāāyatanakathāvaṇṇanā niṭṭhitā.
                           ----------
                        8. Arūperūpakathāvaṇṇanā
     [524-526] Idāni arūpe rūpakathā nāma hoti. Tattha yesaṃ "viññāṇa-
paccayā nāmarūpan"ti vacanato arūpabhavepi oḷārikarūpā nissitaṃ 4- sukhumarūpaṃ
atthīti laddhi seyyathāpi andhakānaṃ, te sandhāya atthi rūpanti pucchā sakavādissa,
paṭiññā itarassa. Sesamettha uttānatthamevāti.
                      Arūperūpakathāvaṇṇanā niṭṭhitā.
                          ------------
                       9. Rūpaṃkammantikathāvaṇṇanā
     [527-537] Idāni rūpaṃ kammantikathā nāma hoti. Tattha yesaṃ
kāyavacīviññattisaṅkhātaṃ rūpameva kāyakammaṃ vacīkammaṃ nāma, tañca kusalasamuṭṭhānaṃ
kusalaṃ, akusalasamuṭṭhānaṃ akusalanti laddhi seyyathāpi mahisāsakānañceva samitiyānañca,
te sandhāya kusalena cittena samuṭṭhitanti pucchā sakavādissa, paṭiññā itarassa.
Atha naṃ sace taṃ kusalaṃ, yvāyaṃ sārammaṇādibhedo kusalassa labbhati, atthi te
so tassāti codetuṃ sārammaṇantiādi āraddhaṃ. Tattha patthanā paṇidhīti
@Footnote: 1 cha.Ma. phusantītipi icchanti       2 cha.Ma. sandhāya
@3 cha.Ma. anudāhaṭasadisamevāti     4 cha.Ma. nissaṭaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 238. http://84000.org/tipitaka/read/attha_page.php?book=55&page=238&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5356&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5356&pagebreak=1#p238


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]