ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 24.

     Sabbapañhesu pana ye dhammā pucchāya uddhaṭā, te yehi sampayuttā
honti, tesaṃ vasena khandhādibhedo veditabbo. Vedanākkhandhena hi itare
tayo khandhā sampayuttā, puna tehi vedanākkhandho sampayutto, so tehi saññādīhi
tīhi khandhehi ekena manāyatanena sattahi viññāṇadhātūhi ekasmiṃ dhammāyatane
dhammadhātuyā ca kehici saññāsaṅkhāreheva sampayutto. Eseva nayo sabbatthāti.
                  Sampayuttenasampayuttapadavaṇṇanā niṭṭhitā.
                          -------------
                 10. Dasamanaya vippayuttenavippayuttapadavaṇṇanā
     [353] Idāni vippayuttenavippayuttapadaṃ bhājetuṃ rūpakkhandhenātiādi
āraddhaṃ. Tattha ye sampayogavippayogapadaniddese rūpakkhandhādayo dhammā
uddhaṭā, sabbapucchāsu teyeva uddhaṭā. Sadisavissajjanānampana ekato gahitattā
padāni aññāya paṭipāṭiyā āgatāni. Tattha yaṃ padaṃ pucchāya uddhaṭaṃ, taṃ yehi
dhammehi vippayuttaṃ, tesaṃ vasena khandhādivibhāgo veditabbo. Rūpakkhandhena hi
vedanādayo vippayuttā, tehi ca rūpakkhandho vippayutto. Nibbānampana
sukhumarūpagatikameva. So rūpakkhandho catūhi khandhehi ekena manāyatanena sattahi
viññāṇadhātūhi dhammāyatanadhammadhātūsu kehici vedanādīhi dhammeheva vippayutto.
Eseva nayo sabbatthāti.
                  Vippayuttenavippayuttapadavaṇṇanā niṭṭhitā.
                         --------------
            11. Ekādasamanaya saṅgahitenasampayuttavippayuttapadavaṇṇanā
     [409] Idāni saṅgahitenasampayuttavippayuttapadaṃ bhājetuṃ samudayasaccenātiādi
āraddhaṃ. Tattha ye saṅgahitenasaṅgahitapadaniddese samudayasaccādayova dhammā



The Pali Atthakatha in Roman Character Volume 55 Page 24. http://84000.org/tipitaka/read/attha_page.php?book=55&page=24&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=497&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=497&pagebreak=1#p24


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]