ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 241.

Satto jīvati, tesaṃ bhaṅgena maratīti vuccati. Cutikkhaṇasmiñhi dvepi jīvitāni
saheva bhijjantīti.
                     Jīvitindriyakathāvaṇṇanā niṭṭhitā.
                           -----------
                       11. Kammahetukathāvaṇṇanā
     [546] Idāni kammahetukathā nāma hoti. Tattha yena arahatā purimabhave
arahā abbhācikkhitapubbo, so tassa kammassa hetu arahattā parihāyatīti yesaṃ
laddhi seyyathāpi pubbaseliyānañceva samitiyānañca, te sandhāya kammahetūti
pucchā sakavādissa, paṭiññā itarassa. Sesaṃ parihānikathāyaṃ vuttanayameva.
     Handa hi arahantānaṃ abbhācikkhatīti idaṃ yassa kammassa hetu parihāyati,
taṃ sampaṭicchāpetuṃ vadati. Atha naṃ sakavādī taṃ pakkhaṃ paṭijānāpetvā "yadi evaṃ
yehi arahanto na abbhācikkhitabbā, 1- te sabbe arahattaṃ pāpuṇeyyun"ti
codetuṃ ye kecītiādimāha. Itaro tassa tassa 2- kammassa arahattaṃ sampāpuṇane
niyāmaṃ apassanto paṭikkhipati.
                      Kammahetukathāvaṇṇanā niṭṭhitā.
                        Aṭṭhamo vaggo samatto.
                            ---------
                            9. Navamavagga
                      1. Ānisaṃsadassāvīkathāvaṇṇanā
     [547] Idāni ānisaṃsadassāvīkathā nāma hoti. Tattha sakasamaye saṅkhāre
ādīnavato nibbānañca ānisaṃsato passantassa saññojanappahānaṃ hotīti
@Footnote: 1 cha.Ma. na abbhācikkhitapubbā   2 cha.Ma. ekameva "tassā"ti padaṃ dissati



The Pali Atthakatha in Roman Character Volume 55 Page 241. http://84000.org/tipitaka/read/attha_page.php?book=55&page=241&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5425&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5425&pagebreak=1#p241


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]