ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 243.

     [548] Nibbāne sukhānupassīti suttaṃ nibbāne sukhānupassanādibhāvameva
sādheti, na ānisaṃsadassāvitāmattena saññojanānaṃ pahānaṃ, tasmā ābhatampi
anābhatasadisamevāti.
                    Ānisaṃsadassāvīkathāvaṇṇanā niṭṭhitā.
                            --------
                       2. Amatārammaṇakathāvaṇṇanā
     [549] Idāni amatārammaṇakathā nāma hoti. Tattha yesaṃ "nibbānaṃ
maññatī"tiādīnaṃ padānaṃ 1- ayoniso atthaṃ gahetvā amatārammaṇaṃ saññojanaṃ hotīti
laddhi seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Atha naṃ sace amatārammaṇaṃ saññojanaṃ, amatassa saññojaniyādibhāvo āpajjatīti
codetuṃ amataṃ saññojaniyantiādimāha, itaro suttavirodhabhayena sabbaṃ paṭikkhipati.
Iminā upāyena sabbavāresu attho veditabbo. Nibbānaṃ nibbānatoti āgatasuttaṃ 2-
pana diṭṭhadhammanibbānaṃ sandhāya bhāsitaṃ, tasmā asādhakanti.
                     Amatārammaṇakathāvaṇṇanā niṭṭhitā.
                            ---------
                      3. Rūpaṃsārammaṇantikathāvaṇṇanā
     [552-553]  Idāni rūpaṃ sārammaṇantikathā nāma hoti. Tattha rūpaṃ
sappaccayaṭṭhena sārammaṇaṃ nāma hoti, na aññaṃ ārammaṇaṃ karotīti ārammaṇapaccayavasena.
Yesaṃ pana avisesena rūpaṃ sārammaṇanti laddhi seyyathāpi uttarāpathakānaṃ,
te sandhāya ārammaṇadvayassa 3- vibhāgadassanatthaṃ pucchā sakavādissa, paṭiññā
itarassa. Sesamettha pālianusāreneva veditabbaṃ. Na vattabbanti pañhe
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. āhaṭasuttaṃ  3 cha.Ma. ārammaṇatthassa



The Pali Atthakatha in Roman Character Volume 55 Page 243. http://84000.org/tipitaka/read/attha_page.php?book=55&page=243&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5471&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5471&pagebreak=1#p243


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]