ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 244.

Olubbhārammaṇaṃ sandhāya paṭiññā sakavādissa. Dutiyapañhepi paccayārammaṇaṃ
sandhāya paṭiññā tasseva. Iti sappaccayaṭṭhenevettha sārammaṇatā siddhāti.
                    Rūpaṃsārammaṇantikathāvaṇṇanā niṭṭhitā.
                           -----------
                     4. Anusayāanārammaṇakathāvaṇṇanā
     [554-556] Idāni anusayā anārammaṇātikathā nāma hoti. Tattha yesaṃ
anusayā nāma cittavippayuttā ahetukā abyākatā, teneva ca anārammaṇāti
laddhi seyyathāpi andhakānañceva ekaccānañca uttarāpathakānaṃ, te sandhāya
anusayāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ anārammaṇena nāma
evaṃvidhena bhavitabbanti codetuṃ rūpantiādimāha. Kāmarāgotiādi kāmarāgānusayato
anaññattā dassitaṃ. Saṅkhārakkhandho anārammaṇoti pañhe cittasampayuttaṃ
saṅkhārakkhandhaṃ sandhāya paṭikkhipati. Anusayañca jīvitindriyaṃ kāyakammādirūpañca 1-
saṅkhārakkhandhapariyāpannataṃ sandhāya paṭijānāti. 1- Imināva upāyena sabbavāresu attho
veditabbo. Sānusayoti pañhe pana appahīnānusayattā sānusayatā anuññātā,
na anusayānaṃ pavattisabbhāvā. Yo hi appahīno, na so atīto nānāgato na
paccuppanno ca. Maggavajjhakileso panesa appahīnattāva atthīti vuccati. Evarūpassa
ca idaṃ nāma ārammaṇanti na vattabbaṃ. Tasmā taṃ paṭikkhittaṃ. Tampanetaṃ na
kevalaṃ anusayassa, rāgādīnampi tādisameva, tasmā anusayānaṃ anārammaṇatāsādhakaṃ
na hotīti.
                   Anusayāanārammaṇakathāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1-1 cha.Ma. saṅkhārakkhandhapariyāpannaṃ, taṃ sandhāya paṭijānāti



The Pali Atthakatha in Roman Character Volume 55 Page 244. http://84000.org/tipitaka/read/attha_page.php?book=55&page=244&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5493&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5493&pagebreak=1#p244


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]