ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 245.

                    5.  Ñāṇaṃanārammaṇantikathāvaṇṇanā
     [557-558] Idāni ñāṇaṃ anārammaṇantikathā nāma hoti. Tattha
yasmā arahā cakkhuviññāṇasamaṅgī ñāṇīti vuccati, tassa ñāṇassa tasmiṃ khaṇe
ārammaṇaṃ natthi, tasmā ñāṇaṃ anārammaṇanti yesaṃ laddhi seyyathāpi andhakānaṃ,
te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha anusayakathāyaṃ
vuttanayeneva veditabbanti.
                   Ñāṇaṃanārammaṇantikathāvaṇṇanā niṭṭhitā.
                           ----------
                    6. Atītānāgatārammaṇakathāvaṇṇanā
     [559-561] Idāni atītānāgatārammaṇakathā nāma hoti. Tattha yasmā
atītānāgatāni 1- nāma natthi, tasmā tadārammaṇena cittena ārammaṇassa
natthitāya anārammaṇena bhavitabbanti atītaṃ anārammaṇanti yesaṃ laddhi seyyathāpi
uttarāpathakānaṃ, te sandhāya atītānāgatārammaṇanti 2- pucchā sakavādissa,
paṭiññā itarassa. Sesamettha yathāpālimeva niyyātīti.
                  Atītānāgatārammaṇakathāvaṇṇanā niṭṭhitā.
                         --------------
                      7. Vitakkānupatitakathāvaṇṇanā
     [562] Idāni vitakkānupatitakathā nāma hoti. Tattha vitakkānupatitā
nāma duvidhā ārammaṇato ca sampayogato ca. Tattha asukacittaṃ nāma
vitakkassārammaṇaṃ na hotīti niyamābhāvato siyā sabbaṃ cittaṃ vitakkānupatitaṃ,
vitakkavippayuttacittasabbhāvato pana sabbaṃ cittaṃ na vitakkānupatitaṃ. Iti imaṃ
vibhāgaṃ akatvā aviseseneva sabbaṃ cittaṃ vitakkānupatitanti yesaṃ laddhi seyyathāpi
@Footnote: 1 cha.Ma. atītānāgatārammaṇaṃ   2 cha.Ma. atītārammaṇanti



The Pali Atthakatha in Roman Character Volume 55 Page 245. http://84000.org/tipitaka/read/attha_page.php?book=55&page=245&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5515&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5515&pagebreak=1#p245


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]