ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 246.

Uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha
pālivaseneva niyyātīti.
                    Vitakkānupatitakathāvaṇṇanā niṭṭhitā.
                           ----------
                     8. Vitakkavipphārasaddakathāvaṇṇanā
     [563] Idāni vitakkavipphārasaddakathā nāma hoti. Tattha yasmā "vitakkavicārā
vacīsaṅkhārā"ti vuttā, tasmā sabbaso vitakkayato vicārayato antamaso
manodhātupavattikālepi vitakkavipphāro saddoyevāti yesaṃ laddhi seyyathāpi
pubbaseliyānaṃ, te sandhāya sabbasoti pucchā sakavādissa, paṭiññā itarassa.
Atha naṃ yadi vitakkavipphāramattaṃ saddo, phassādivipphāropi saddo bhaveyyāti
codetuṃ sabbaso phusayatotiādimāha. Itaro tādisaṃ suttalesaṃ apassanto
paṭikkhipati. Vitakkavipphāro saddo sotaviññeyyoti vitakkassa vipphāramattameva
saddoti katvā pucchati, na vitakkavipphārasamuṭṭhitaṃ suttappamattānaṃ saddaṃ,
itaro paṭikkhipati. Nanu vitakkavipphārasaddo na sotaviññeyyoti idaṃ tasseva
saddhiyā dasseti. So hi vitakkavipphāramattameva saddaṃ vadati, so na
sotaviññeyyoti. Itaro pana "vitakkavipphārasaddaṃ sutvā ādisatī"ti 1- vacanato
sotaviññeyyovāti vadati.
                   Vitakkavipphārasaddakathāvaṇṇanā niṭṭhitā.
                           -----------
                    9. Nayathācittassavācātikathāvaṇṇanā
     [564] Idāni nayathācittassa vācātikathā nāma  hoti. Tattha yasmā koci
aññaṃ bhaṇissāmīti aññaṃ bhaṇati, tasmā nayathācittassa vācā cittānurūpā
@Footnote: 1 dī.pā. 11/148/89



The Pali Atthakatha in Roman Character Volume 55 Page 246. http://84000.org/tipitaka/read/attha_page.php?book=55&page=246&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5538&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5538&pagebreak=1#p246


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]