ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 247.

Cittānugatikā na hoti, vināpi cittena pavattatīti yesaṃ laddhi seyyathāpi
pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ
"yadi taṃsamuṭṭhāpakaṃ cittaṃ na siyā, phassādayopi tasmiṃ khaṇe na siyun"ti codetuṃ
aphassakassātiādimāha. Na bhaṇitukāmotiādīsu yasmā aññaṃ bhaṇissāmīti aññaṃ
bhaṇantopi bhaṇitukāmoyeva nāma hoti, tasmā na hevanti paṭikkhipati.
     [565] Nanu atthi koci aññaṃ bhaṇissāmītiādīsu cīvaranti bhaṇitukāmo
cīranti bhaṇeyya. Tattha aññaṃ bhaṇitukāmatācittaṃ, aññaṃ bhaṇanacittaṃ, iti
pubbabhāgacittena asadisattā nayathācitto 1- nāma hoti, tenassa kevalaṃ anāpatti
nāma hoti, na pana cīranti vacanasamuṭṭhāpakacittaṃ natthi, iti acittakā sā
vācāti atthaṃ sandhāya paṭikkhipati. Iminā udāharaṇena "nayathācittassa vācā"ti
patiṭṭhāpitāpi appatiṭṭhāpitāva hotīti.
                  Nayathācittassavācātikathāvaṇṇanā niṭṭhitā.
                           -----------
                  10. Nayathācittassakāyakammantikathāvaṇṇanā
     [566-567] Idāni nayathācittassa kāyakammantikathā nāma hoti. Tattha
yasmā koci  aññatra gacchissāmīti aññatra gacchati, tasmā nayathācittassa
kāyakammaṃ cittānurūpaṃ cittānugatikaṃ na hoti, vināpi cittena pavattatīti yesaṃ
laddhi seyyathāpi pubbaseliyānaṃyeva, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Sesamettha heṭṭhā vuttanayeneva veditabbanti.
                Nayathācittassakāyakammantikathāvaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. ayathācitto



The Pali Atthakatha in Roman Character Volume 55 Page 247. http://84000.org/tipitaka/read/attha_page.php?book=55&page=247&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5561&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5561&pagebreak=1#p247


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]