ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 248.

                 11. Atītānāgatasamannāgatakathāvaṇṇanā 1-
     [568-570] Idāni atītānāgatehi samannāgatakathā nāma hoti. Tattha
samannāgatapaññatti paṭilābhapaññattīti dve paññattiyo veditabbā. Tāsu
paccuppannadhammasamaṅgī samannāgatoti vuccati. Aṭṭhasamāpattilābhino pana samāpattiyo
kiñcāpi na ekakkhaṇe pavattanti, aññā atītā honti, aññā anāgatā
aññā paccuppannā, paṭivijjhitvā aparihīnatāya pana lābhīti vuccati. Tattha
yesaṃ imaṃ vibhāgaṃ aggahetvā yasmā jhānalābhīnaṃ atītānāgatānipi jhānāni
atthi, tasmā "te atītenapi anāgatenapi samannāgatā"ti laddhi seyyathāpi
andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha
uttānatthamevāti. "aṭṭhavimokkhajhāyī"tiādi pana lābhībhāvassa sādhakaṃ, na
samannāgatabhāvassāti.
                 Atītānāgatasamannāgatakathāvaṇṇanā niṭṭhitā.
                         --------------
                           10. Dasamavagga
                         1. Nirodhakathāvaṇṇanā
     [571-572] Idāni nirodhakathā nāma hoti tattha yesaṃ "upapattesiyanti
saṅkhagatassa bhavaṅgacittassa bhaṅgakkhaṇena saheva kiriyāti saṅkhagatā kusalā vā akusalā
vā cattāro khandhā cittasamuṭṭhānarūpañcāti pañca khandhā uppajjanti. Tesu hi
anuppannesu bhavaṅgacitte 2- niruddhe santativicchedo bhaveyyā"ti laddhi seyyathāpi
andhakānaṃ, te sandhāya upapattesiyeti pucchā sakavādissa, paṭiññā itarassa.
Tattha upapattesiyeti catūsupi padesu bahuvacanabhummatthe ekavacanabhummaṃ, upapattesiyesu
pañcasu khandhesu aniruddhesūti ayañhettha attho. Dasannanti
@Footnote: 1 pāli. atītānāgatapaccuppannakathā   2 cha.Ma. bhavaṅge



The Pali Atthakatha in Roman Character Volume 55 Page 248. http://84000.org/tipitaka/read/attha_page.php?book=55&page=248&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5583&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5583&pagebreak=1#p248


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]