ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 249.

Upapattesiyakkhandhānañca kiriyākkhandhānañca vasena vuttaṃ. Tattha paṭhamapañhe khandhalakkhaṇa-
vasena kiriyāvasena 1- ca pañceva nāma te khandhāti paṭikkhipati. Dutiyapañhe
purimapacchimavasena upapattesiyakiriyāvasena ca nānattaṃ sandhāya paṭijānāti. Dvinnampana
phassānaṃ cittānañca samodhānaṃ puṭṭho suttalesābhāvena paṭikkhipati.
     Kiriyā cattāroti rūpena vinā kusalā vā akusalā vā cattāro gahitā.
Kiriyāñāṇanti paravādinā cakkhuviññāṇasamaṅgikkhaṇe arahato anuññātaṃ anārammaṇa-
ñāṇaṃ. Niruddhe maggo uppajjatīti pucchā paravādissa, aniruddhe anuppajjanato
paṭiññā sakavādissa. Mato maggaṃ bhāvetīti chalena pucchā paravādissa.
Yasmā pana paṭisandhito yāva cuticittā satto jīvatiyeva nāma, tasmā sakavādī
na hevanti paṭikkhipati.
                      Nirodhakathāvaṇṇanā niṭṭhitā.
                         -----------
                      2. Rūpaṃmaggotikathāvaṇṇanā
     [573-575] Idāni rūpaṃ maggotikathā nāma hoti. Tattha yesaṃ
"sammāvācākammantājīvā rūpan"ti laddhi seyyathāpi mahisāsakasamitiyamahāsaṃghikānaṃ,
te sandhāya maggasamaṅgissāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ
"yadi te sammāvācādayo rūpaṃ, na viratiyo, yathā sammādiṭṭhādimaggo sārammaṇādi-
sabhāvo, evaṃ tampi rūpaṃ siyā"ti codetuṃ sārammaṇotiādimāha. Tattha paṭikkhepo
ca paṭiññā ca paravādino laddhivasena 2- veditabbā. Sesamettha uttānatthamevāti.
                     Rūpaṃmaggotikathāvaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. kiriyavasena   2 cha.Ma. laddhianurūpena



The Pali Atthakatha in Roman Character Volume 55 Page 249. http://84000.org/tipitaka/read/attha_page.php?book=55&page=249&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5606&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5606&pagebreak=1#p249


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]