ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 25.

Uddhaṭā, sabbapucchāsu teyeva uddhaṭā. Sadisavissajjanānampana ekato gahitattā
padāni aññāya paṭipāṭiyā āgatāni. Tattha ye dhammā pucchāya uddhaṭapadena
khandhādisaṅgahena saṅgahitā, tesaṃ yehi sampayogo vā vippayogo vā hoti,
tesaṃ vasena khandhādivibhāgo veditabbo.
     Tatrāyaṃ nayo:- samudayasaccena tāva saṅkhārakkhandhapariyāpannā dhammā
khandhādisaṅgahena saṅgahitā, te ca sesehi tīhi khandhehi ekena manāyatanena
sattahi viññāṇadhātūhi saṅkhārakkhandhe dhammāyatanadhammadhātūsu ca ṭhapetvā taṇhaṃ
sesehi sampayuttattā kehici sampayuttā nāma. Ekena pana rūpakkhandhena
dasahi rūpāyatanehi rūpadhātūhi ca vippayuttā, ekasmiṃ dhammāyatane dhammadhātuyā
ca rūpanibbānehi vippayuttattā kehici vippayuttā nāma. Iminā nayena 1-
sabbattha attho veditabboti.
                Saṅgahitenasampayuttavippayuttapadavaṇṇanā niṭṭhitā.
                         ---------------
             12. Dvādasamanaya sampayuttenasaṅgahitāsaṅgahitapadavaṇṇanā
     [417] Idāni sampayuttenasaṅgahitāsaṅgahitapadaṃ bhājetuṃ vedanākkhandhenātiādi
āraddhaṃ. Tattha ye sampayuttenasampayuttapadaniddese vedanākkhandhādayo
dhammā uddhaṭā, sabbapucchāsu teyeva uddhaṭā. Tattha ye dhammā pucchāya
uddhaṭapadena sampayuttā, tesaṃ yehi saṅgaho vā asaṅgaho vā hoti, tesaṃ
vasena khandhādibhedo veditabbo.
     Tatrāyaṃ nayo:- vedanākkhandho hi saññādīhi sampayutto, te
saññādayo tīhi saññādikkhandhehi dvīhi dhammāyatanamanāyatanehi dhammadhātuyā
@Footnote: 1 cha.Ma. upāyena



The Pali Atthakatha in Roman Character Volume 55 Page 25. http://84000.org/tipitaka/read/attha_page.php?book=55&page=25&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=519&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=519&pagebreak=1#p25


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]