ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 252.

Uppajjati, kinte evaṃ cakkhuviññāṇampīti. Phassaṃ ārabbhātiādīsupi eseva nayo.
Cakkhunā rūpaṃ disvā na nimittaggāhīti ettha javanakkhaṇe na nimittaggāhitā
vuttā, na cakkhuviññāṇakkhaṇe. Tasmā lokiyamattampi sandhāyetaṃ asādhakanti.
              Pañcaviññāṇasamaṅgissamaggabhāvanākathāvaṇṇanā niṭṭhitā.
                         --------------
                   4. Pañcaviññāṇākusalāpītikathāvaṇṇanā
     [580-583] Idāni pañcaviññāṇā kusalāpītikathā nāma hoti. Sā
heṭṭhā vuttanayeneva atthato veditabbāti.
                 Pañcaviññāṇākusalāpītikathāvaṇṇanā niṭṭhitā.
                          -------------
                   5. Pañcaviññāṇāsābhogātikathāvaṇṇanā
     [584-586] Idāni pañcaviññāṇā sābhogātikathā nāma hoti. Tattha
ābhogo nāma kusalākusalavasena hoti, satthārā ca "cakkhunā rūpaṃ disvā
nimittaggāhī hoti na nimittaggāhī hotī"tiādi vuttaṃ, taṃ ayoniso gahetvā
"pañcaviññāṇā sābhogā"ti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya
pucchā sakavādissa, paṭiññā itarassa. Sesamettha purimakathāsadisamevāti.
                 Pañcaviññāṇāsābhogātikathāvaṇṇanā niṭṭhitā.
                            ---------
                   6. Dvīhisīlehisamannāgatotikathāvaṇṇanā
     [587-589] Idāni dvīhi sīlehi samannāgatotikathā 1- nāma hoti.
Tattha "sīle patiṭṭhāya naro sapañño"tiādivacanato 2- yasmā lokiyena sīlena
@Footnote: 1 cha.Ma. dvīhi sīlehītikathā    2 saṃ.sa. 15/23/16



The Pali Atthakatha in Roman Character Volume 55 Page 252. http://84000.org/tipitaka/read/attha_page.php?book=55&page=252&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5673&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5673&pagebreak=1#p252


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]