ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 253.

Sīlavā lokuttaramaggaṃ bhāveti, tasmā "purimena ca lokiyena maggakkhaṇe lokuttarena
cāti dvīhi sīlehi samannāgato nāma hotī"ti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃyeva,
te sandhāya maggasamaṅgīti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi
so ekakkhaṇe lokiyalokuttarehi dvīhi sīlehi samannāgato, dvīhi phassādīhipi
tena samannāgatena bhavitabban"ti codetuṃ dvīhi phassehītiādimāha. Itaro tathārūpaṃ
nayaṃ apassanto paṭikkhipati. Lokiyena ca lokuttarena cāti pañhe pubbe
samādinnañca maggakkhaṇe uppannasammāvācādīni ca sandhāya paṭijānāti.
     Lokiye sīle niruddheti pucchā paravādissa, khaṇabhaṅganirodhaṃ sandhāya paṭiññā
sakavādissa. Itaro puna 1- taṃ vītikkamaṃ viya sallakkhento dussīlotiādimāha.
Laddhipatiṭṭhāpanaṃ panassa pubbe abhinnasīlataṃyeva dīpeti, na dvīhi samannāgatataṃ.
Tasmā appatiṭṭhitāva laddhīti.
                 Dvīhisīlehisamannāgatotikathāvaṇṇanā niṭṭhitā.
                           -----------
                      7. Sīlaṃacetasikantikathāvaṇṇanā
     [590-594] Idāni sīlaṃ acetasikantikathā nāma hoti. Tattha yasmā
sīle uppajjitvā niruddhepi samādānahetuko sīlopacayo nāma atthi, yena so
sīlavāyeva nāma hoti, tasmā "sīlaṃ acetasikan"ti yesaṃ laddhi seyyathāpi
mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha "dānaṃ
acetasikan"tikathāyaṃ vuttanayeneva veditabbaṃ. Laddhipatiṭṭhāpanampi ayoniso gahitattā
appatiṭṭhāpanamevāti.
                    Sīlaṃacetasikantikathāvaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. pana



The Pali Atthakatha in Roman Character Volume 55 Page 253. http://84000.org/tipitaka/read/attha_page.php?book=55&page=253&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5695&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5695&pagebreak=1#p253


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]