ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 254.

                    8. Sīlaṃnacittānuparivattītikathāvaṇṇanā
     [595-597] Idāni sīlaṃ na cittānuparivattītikathā nāma hoti. Tattha
na cittānuparivattīti bhāsantarameva nāmaṃ, sesaṃ purimakathāsadisamevāti.
                  Sīlaṃnacittānuparivattītikathāvaṇṇanā niṭṭhitā.
                          -------------
                      9. Samādānahetukakathāvaṇṇanā
     [598-600] Idāni samādānahetukakathā nāma hoti. Tattha "ārāma-
ropā"tikathāya 1- atthaṃ ayoniso gahetvā "sadā puññaṃ pavaḍḍhatī"ti vacanato
"samādānahetukaṃ sīlaṃ vaḍḍhatī"ti yesaṃ laddhi seyyathāpi mahāsaṃghikānaññeva, te
sandhāya pucchā sakavādissa, cittavippayuttaṃ sīlopacayaṃ sandhāya paṭiññā paravādissa.
Sesaṃ purimakathāsadisamevāti.
                    Samādānahetukakathāvaṇṇanā niṭṭhitā.
                          -------------
                      10. Viññattisīlantikathāvaṇṇanā
     [601-602] Idāni viññatti sīlantikathā nāma hoti. Tattha kāyaviññatti,
kāyakammaṃ, vacīviññatti, vacīkammanti gahitattā "viññatti sīlan"ti yesaṃ laddhi
seyyathāpi mahāsaṃghikānañceva samitiyānañca, te sandhāya viññattīti pucchā
sakavādissa, paṭiññā itarassa. Atha naṃ yasmā sīlaṃ nāma virati, na rūpadhammo,
tasmā tenatthena codetuṃ pāṇātipātā veramaṇītiādimāha. Abhivādanaṃ 2- sīlantiādi
yathārūpaṃ viññattiṃ so "sīlan"ti paññatti, 3- taṃ uddharitvā dassetuṃ vuttaṃ.
@Footnote: 1 cha.Ma. gāthāya  2 ka. abhivādanādīhi  3 cha.Ma. maññati



The Pali Atthakatha in Roman Character Volume 55 Page 254. http://84000.org/tipitaka/read/attha_page.php?book=55&page=254&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5718&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5718&pagebreak=1#p254


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]