ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 255.

Yasmā pana sā virati na hoti, tasmā puna pāṇātipātā veramaṇītiādimāha.
Laddhi panassa chalena patiṭṭhitattā appatiṭṭhitāyevāti.
                    Viññattisīlantikathāvaṇṇanā niṭṭhitā.
                           ----------
                    11. Aviññattidussīlyantikathāvaṇṇanā
     [603-604] Idāni aviññatti dussīlyantikathā nāma hoti. Tattha
cittavippayuttaṃ apuññūpacayañceva āṇattiyā ca pāṇātipātādīsu aṅgapāripūriṃ
sandhāya "aviññatti dussīlyan"ti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya
pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "sace sā dussīlyaṃ, pāṇātipātādīsu
aññatarā siyā"ti codetuṃ pāṇātipātotyādimāha. Pāpakammaṃ samādiyitvāti
"asukannāma ghātessāmi, asukaṃ bhaṇḍaṃ avaharissāmī"ti evaṃ pāpasamādānaṃ katvā.
Ubho vaḍḍhantīti puṭṭho dānakkhaṇe pāpassa anuppattiṃ sandhāya paṭikkhipati. Dutiyaṃ
puṭṭho cittavippayuttaṃ pāpūpacayaṃ sandhāya paṭijānāti. Sesamettha paribhogamayakathāyaṃ
vuttanayeneva veditabbaṃ. Laddhipatiṭṭhāpanampissa pāpasamādinnapubbabhāgameva
sādheti, na aviññattiyā dussīlabhāvanti.
                  Aviññattidussīlyantikathāvaṇṇanā niṭṭhitā.
                        Dasamo vaggo niṭṭhito.
                       Dutiyo paṇṇāsako samatto.
                           -----------
                         11. Ekādasamavagga
                     1-3. Tissopianusayakathāvaṇṇanā
     [605-613] Idāni anusayā abyākatā, ahetukā, cittavippayuttāti
tissopi anusayakathā nāma honti. Tattha yasmā puthujjano kusalābyākate citte



The Pali Atthakatha in Roman Character Volume 55 Page 255. http://84000.org/tipitaka/read/attha_page.php?book=55&page=255&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5739&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5739&pagebreak=1#p255


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]