ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 256.

Vattamāne "sānusayo"ti vattabbo, yo cassa tasmiṃ khaṇe hetu, na tena hetunā
anusayā sahetukā, na tena citatena sampayuttā, tasmā "te abyākatā, ahetukā,
cittavippayuttā"ti yesaṃ laddhi seyyathāpi mahāsaṃghikānañceva samitiyānañca, te
sandhāya tīsupi kathāsu pucchā sakavādissa, paṭiññā itarassa. Sesaṃ heṭṭhā
vuttanayattā pālimaggeneva sakkā jānitunti tasmā na vitthāritanti.
                    Tissopianusayakathāvaṇṇanā niṭṭhitā.
                          ------------
                         4. Ñāṇakathāvaṇṇanā
     [614-615] Idāni ñāṇakathā nāma hoti. Tattha maggañāṇena
aññāṇe vigatepi puna cakkhuviññāṇādivasena ñāṇavippayuttacitte vattamāne
yasmā taṃ maggacittaṃ nappavattati, tasmā "na vattabbaṃ ñāṇī"ti yesaṃ laddhi
seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Atha naṃ "yadi aññāṇe vigate `ñāṇī'ti paññatti na siyā, rāgādīsu vigatesu
vītarāgādipaññattipi na siyāti puggalapaññattiyaṃ akovidosī"ti codetuṃ rāge
vigatetiādimāha. Itaro tesu vigatesu sarāgādibhāve yuttiṃ apassanto paṭikkhipati.
Pariyosāne yasmā ñāṇapaṭilābhena so ñāṇīti vattabbataṃ arahati, tasmā
na hevanti paṭikkhepo sakavādissāti.
                       Ñāṇakathāvaṇṇanā niṭṭhitā.
                          -------------
                    5. Ñāṇaṃcittavippayuttantikathāvaṇṇanā
     [616-617] Idāni ñāṇaṃ cittavippayuttantikathā nāma hoti. Tattha
yasmā arahā cakkhuviññāṇādisamaṅgī paṭiladdhaṃ maggañāṇaṃ sandhāya "ñāṇī"ti



The Pali Atthakatha in Roman Character Volume 55 Page 256. http://84000.org/tipitaka/read/attha_page.php?book=55&page=256&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5762&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5762&pagebreak=1#p256


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]