ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 257.

Vuccati, na cassa taṃ tena cittena sampayuttaṃ, tasmā "ñāṇaṃ cittavippayuttan"ti
yesaṃ laddhi seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Atha naṃ "yadi te ñāṇaṃ cittavippayuttaṃ, cittavippayuttesu rūpādīsu
aññataraṃ siyā"ti codetuṃ rūpantiādimāha, itaro paṭikkhipati. Sesaṃ heṭṭhā
vuttanayameva. Pariyosāne pana paññavāti puṭṭho paṭilābhavasena taṃ paññattiṃ 1-
icchati, tasmā paṭijānātīti.
                  Ñāṇaṃcittavippayuttantikathāvaṇṇanā niṭṭhitā.
                          ------------
                       6. Idaṃdukkhantikathāvaṇṇanā
     [618-620] Idāni idaṃ dukkhantikathā nāma hoti. Tattha yesaṃ
"lokuttaramaggakkhaṇe yogāvacaro idaṃ dukkhanti vācaṃ bhāsati, evamassa idaṃ
dukkhanti vācaṃ bhāsato ca idaṃ dukkhanti ñāṇaṃ pavattatī"ti laddhi seyyathāpi
andhakānaṃ, te sandhāya pucchā sakavādissa, maggakkhaṇe tathā vācābhāsanañca
ñāṇappavattiñca sandhāya paṭiññā itarassa. Yasmā pana so sesasaccapaṭisaṃyuttaṃ
vācaṃ puthujjanova bhāsati, na ca tassa tathā ñāṇaṃ pavattatīti 2- icchati, tasmā
samudayādipañhesu paṭikkhipati. Rūpaṃ aniccantiādi dukkhapariyāyadassanavasena vuttaṃ,
itaro pana sakasamaye tādisaṃ vohāraṃ apassanto paṭikkhipati. Īti 3- ca danti
cātiādi yadi tassa dukkhe ñāṇaṃ pavattati, īkāra daṃkāra dukāra khakāresu
paṭipāṭiyā catūhi ñāṇehi pavattatīti 4- dassetuṃ vuttaṃ. Itaro pana tathā na
icchati, tasmā paṭikkhipatīti. 5-
                     Idaṃdukkhantikathāvaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 cha.Ma. pavattiṃ        2 cha.Ma. ñāṇappavattīti   3 cha.Ma. iti
@4 cha.Ma. pavattitabbanti   5 cha.Ma. iti-saddo na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 257. http://84000.org/tipitaka/read/attha_page.php?book=55&page=257&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5784&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5784&pagebreak=1#p257


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]