ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 259.

Kevalaṃ ekaṃ anekepi kappe tiṭṭheyyā"ti codanatthaṃ vuttaṃ. Uppanno
phassotiādi na sabbaṃ iddhiyā labbhati, iddhiyā avisayopi atthīti dassetuṃ
vuttaṃ. Sesamettha uttānatthamevāti.
                      Iddhibalakathāvaṇṇanā niṭṭhitā.
                          ------------
                         8. Samādhikathāvaṇṇanā
     [625-626] Idāni samādhikathā nāma hoti. Tattha yesaṃ ekacittakkhaṇe
uppannāpi ekaggatā samādhānaṭṭhena samādhīti aggahetvā "satta rattindivāni
ekantasukhaṃ paṭisaṃvedī viharitun"tiādivacanaṃ 1- nissāya "cittasantati samādhī"ti
laddhi seyyathāpi sabbatthikavādānañceva uttarāpathakānañca, te sandhāya
cittasantatīti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi cittasantati
samādhi, cittasantati nāma atītāpi atthi, anāgatāpi atthi. Na hi ekaṃ
paccuppannacittameva cittasantati nāma hoti, kinte sabbāpi sā samādhī"ti
codetuṃ atītātiādimāha, itaro tathā anicchanto paṭikkhipati.
     Nanu atītaṃ niruddhantiādi "cittasantatiyaṃ paccuppannameva cittaṃ kiccakaraṃ,
atītānāgataṃ niruddhattā anuppannattā ca natthi, kathaṃ taṃ samādhi nāma hotī"ti
dassetuṃ vuttaṃ. Ekacittakkhaṇikoti pucchā paravādissa. Tato yā sakasamaye
"samādhiṃ bhikkhave bhāvethā"tiādīsu paccuppannakusalacittasampayuttā ekaggatā
samādhīti vuttā, taṃ sandhāya paṭiññā sakavādissa. Cakkhuviññāṇasamaṅgītiādi
"ekacittakkhaṇiko"ti vacanamattaṃ gahetvā chalena vuttaṃ, teneva sakavādinā
@Footnote: 1 Ma.mū. 12/180/142



The Pali Atthakatha in Roman Character Volume 55 Page 259. http://84000.org/tipitaka/read/attha_page.php?book=55&page=259&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5832&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5832&pagebreak=1#p259


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]