ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 26.

Ceva sattahi ca viññāṇadhātūhīti aṭṭhahi dhātūhi saṅgahitā, sesāhi khandhāyatanadhātūhi
asaṅgahitā. Iminā upāyena sabbattha attho veditabboti.
                Sampayuttenasaṅgahitāsaṅgahitapadavaṇṇanā niṭṭhitā.
                         ---------------
             13. Terasamanaya asaṅgahitenasampayuttavippayuttapadavaṇṇanā
     [448] Idāni asaṅgahitenasampayuttavippayuttapadaṃ bhājetuṃ rūpakkhandhenātiādi
āraddhaṃ. Tattha ye  pañcame asaṅgahitenaasaṅgahitapadaniddese rūpakkhandhena
sadisapañhā dhammā, ye ca arūpabhavena sadisā, teyeva uddhaṭā. Sesā pana na
rūhantīti 1- na uddhaṭā. Vedanākkhandhena hi khandhādivasena rūpārūpadhammā
asaṅgahitā honti, tesañca sampayogo nāma natthi, 2- yāni  pana padāni na
rūhanti, 2- tāneva sadisavissajjanehi saddhiṃ samodhānetvā uddhaṭāni. Tattha ye
dhammā pucchāya uddhaṭadhammehi khandhādivasena asaṅgahitā, te yehi sampayuttā
ca vippayuttā ca, tesaṃ vasena khandhādivibhāgo veditabbo.
     Tatrāyaṃ nayo:- rūpakkhandhena tāva viññāṇameva tīhi saṅgahehi
asaṅgahitaṃ, taṃ vedanādīhi tīhi khandhehi dhammāyatanadhammadhātūsu ca vedanādīheva
sampayuttaṃ, ekena rūpakkhandhena dasahi rūpāyatanarūpadhātūhi dhammāyatanadhammadhātūsu
ca rūpanibbānadhammehi vippayuttaṃ. Taṃ sandhāya te dhammā tīhi khandhehītiādi
vuttaṃ. Iminā nayena sabbattha attho veditabboti.
               Asaṅgahitenasampayuttavippayuttapadavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. ruhantīti     2-2 cha.Ma. yāni padāni ruhanti



The Pali Atthakatha in Roman Character Volume 55 Page 26. http://84000.org/tipitaka/read/attha_page.php?book=55&page=26&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=541&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=541&pagebreak=1#p26


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]