ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 260.

Paṭikkhittaṃ. Nanu vuttaṃ bhagavatāti suttaṃ purimapacchimavasena vattamānassa samādhissa
abbokiṇṇataṃ sādheti, na santatiyā samādhibhāvaṃ, tasmā asādhakanti.
                       Samādhikathāvaṇṇanā niṭṭhitā.
                           ----------
                       9. Dhammaṭṭhitatākathāvaṇṇanā
     [627] Idāni dhammaṭṭhitatākathā nāma hoti. Tattha "ṭhitāva sā dhātū"ti
vacanaṃ nissāya "paṭiccasamuppādasaṅkhātā dhammaṭṭhitatā nāma ekā atthi, sā
ca parinipphannā"ti yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā
sakavādissa, paṭiññā itarassa. Atha naṃ "yadi parinipphannānaṃ avijjādīnaṃ
aññā dhammaṭṭhitatā nāma parinipphannā atthi, tāyapi ca te dhammaṭṭhitatāya
aññā ṭhitatā parinipphannā āpajjatī"ti codetuṃ tāya ṭhitatātiādimāha, paravādī
evarūpāya laddhiyā abhāvena paṭikkhipati. Dutiyaṃ puṭṭho anantarapaccayatañceva
aññamaññapaccayatañca sandhāya paṭijānāti. Sesaṃ heṭṭhā vuttanayattā
uttānatthamevāti.
                     Dhammaṭṭhitatākathāvaṇṇanā niṭṭhitā.
                         --------------
                       10. Aniccatākathāvaṇṇanā
     [628] Idāni aniccatākathā nāma hoti. Tattha "aniccānaṃ rūpādīnaṃ
aniccatāpi rūpādayo viya parinipphannā"ti yesaṃ laddhi seyyathāpi andhakānaṃ,
te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi te rūpādayo
viya aniccatā parinipphannā, tassāpi aññāya parinipphannāya aniccatāya
bhavitabban"ti codetuṃ tāya aniccatāyātiādimāha. Itaro dvinnaṃ aniccatāya ekato



The Pali Atthakatha in Roman Character Volume 55 Page 260. http://84000.org/tipitaka/read/attha_page.php?book=55&page=260&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5853&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5853&pagebreak=1#p260


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]