ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 262.

Cakkhundriyādīsu pavattamāno cakkhukammādināmaṃ labheyyā"ti codetuṃ cakkhundriya-
saṃvaro cakkhukammantiādimāha. Itaro tādisaṃ suttapadaṃ apassanto catūsu dvāresu
paṭikkhipitvā pañcame kāyadvāre pasādakāyaṃ sandhāya paṭikkhipati, viññattikāyaṃ
sandhāya paṭijānāti. So hi pasādakāyampi viññattikāyampi kāyindriyantveva
icchati. Manodvāre vipākadvāraṃ sandhāya paṭikkhipati, kammadvāraṃ sandhāya
paṭijānāti. Asaṃvarepi eseva nayo. "cakkhunā rūpaṃ disvā"ti suttaṃ tesu
dvāresu saṃvarāsaṃvarameva dīpeti, na tassa kammabhāvaṃ, tasmā asādhakanti.
                    Saṃvarokammantikathāvaṇṇanā niṭṭhitā.
                          ------------
                         2. Kammakathāvaṇṇanā
     [633-635] Idāni kammakathā nāma hoti. Tattha "nāhaṃ bhikkhave
sañcetanikānaṃ kammānan"ti 1- suttapadaṃ nissāya "sabbaṃ kammaṃ savipākan"ti yesaṃ
laddhi seyyathāpi mahāsaṃghikānaṃ, tesaṃ "cetanāhaṃ bhikkhave kammaṃ vadāmī"ti 2- satthārā
avisesena cetanā "kamman"ti vuttā, sāpi 3- kusalākusalāva savipākā, abyākatā
avipākāti imaṃ vibhāgaṃ dassetuṃ sabbaṃ kammanti pucchā sakavādissa, paṭiññā
itarassa. Puna sabbā cetanāti pañhesu abyākataṃ sandhāya paṭikkhepo, kusalākusale
sandhāya paṭiññā veditabbā. Vipākābyākatātiādi savipākāvipākacetanaṃ
sarūpena dassetuṃ vuttaṃ. Sesamettha uttānatthameva. "nāhaṃ bhikkhave"ti  suttaṃ sati
paccaye diṭṭhadhammādīsu vipākapaṭisaṃvedanaṃ sandhāya vuttaṃ, tasmā asādhakanti.
                       Kammakathāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 aṅ.dasaka. 24/217/241   2 aṅ.chakka. 22/334/464 (syā)  3 cha.Ma. sā ca



The Pali Atthakatha in Roman Character Volume 55 Page 262. http://84000.org/tipitaka/read/attha_page.php?book=55&page=262&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5898&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5898&pagebreak=1#p262


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]