ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 263.

                      3. Saddovipākotikathāvaṇṇanā
     [636-637] Idāni saddo vipākotikathā nāma hoti. Tattha "so tassa
kammassa katattā upacitattā ussannattā vipulattā brahmassaro hotī"tiādīni 1-
ayoniso gahetvā "saddo vipāko"ti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, tesaṃ
"kammasamuṭṭhānā arūpadhammāva vipākāti nāmaṃ labhanti, rūpadhammesu panāyaṃ vohāro
natthī"ti dassetuṃ pucchā sakavādissa, paṭiññā itarassa. Sukhavedanīyotiādi "vipāko
nāma evarūpo hotī"ti dassanatthaṃ vuttaṃ. "so tassa kammassā"ti suttaṃ
lakkhaṇapaṭilābhadassanatthaṃ vuttaṃ. Mahāpuriso hi purimakammassa 2- katattā suciparivāropi
hoti, na ca parivāro vipāko, tasmā asādhakametanti.
                    Saddovipākotikathāvaṇṇanā niṭṭhitā.
                         --------------
                        4. Saḷāyatanakathāvaṇṇanā
     [638-640] Idāni saḷāyatanakathā nāma hoti. Tattha yasmā saḷāyatanaṃ
kammassa katattā uppannaṃ, tasmā "vipāko"ti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ,
te sandhāya cakkhāyatanaṃ vipākoti pucchā sakavādissa, paṭiññā itarassa. Sesaṃ
heṭṭhā vuttanayameva. Saḷāyatanaṃ vipākoti ettha manāyatanaṃ siyā vipāko, sesāni
kevalaṃ kammasamuṭṭhānāni, na ca 3- vipāko. Tasmā asādhakametanti.
                      Saḷāyatanakathāvaṇṇanā niṭṭhitā.
                          ------------
                      5. Sattakkhattuparamakathāvaṇṇanā
     [641-645] Idāni sattakkhattuparamakathā nāma hoti, tattha yasmā
"sattakkhattuparamo"ti vuttaṃ, tasmā "sattakkhattuparamo puggalo sattakkhattuparamatāya
@Footnote: 1 dī.pā. 11/236/150         2 cha.Ma. kammassa
@3 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 263. http://84000.org/tipitaka/read/attha_page.php?book=55&page=263&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5920&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5920&pagebreak=1#p263


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]