ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 264.

Niyato"ti yesaṃ laddhi seyyathāpi uttarāpathakānaṃ, tesaṃ ṭhapetvā "ariyamaggaṃ añño
tassa niyamo natthi, yena so sattakkhattuparamatāya niyato bhaveyyā"ti imaṃ vibhāgaṃ
dassetuṃ pucchā sakavādissa, paṭiññā itarassa.
     Mātā jīvitātiādīsu ayamadhippāyo:- dve niyāmā sammattaniyāmo ca
micchattaniyāmo ca. Sammattaniyāmo ariyamaggo, so avinipātadhammatañceva phaluppattiñca
niyameti. Micchattaniyāmo anantariyakammaṃ, taṃ anantarā nirayūpapattiṃ niyameti. Tattha
sattakkhattuparamo sotāpattimaggena avinipātadhammatāya ca phaluppattiyā ca niyamito,
sesamagganiyāmo panassa natthi anadhigatattā, anantariyampi kātuṃ so abhabbo,
tvaṃ panassa niyāmaṃ icchasi, tena taṃ vadāmi 1- "kinte so iminā micchattaniyāmena
niyamito"ti.
     Abhabbo antarāti pañhesu anantariyābhāvaṃ sandhāya paṭikkhipati, sattakkhattuparamaṃ
sandhāya paṭijānāti. Atthi so niyāmoti pañhesu 2- sattakkhattuparamatāya
niyāmaṃ apassanto paṭikkhipati. Atthi te satipaṭṭhānātiādi niyāmasaṅkhāte
maggadhamme dassetuṃ vuttaṃ. Tassa pana puna paṭhamamaggānuppattito tepi natthi,
tasmā paṭikkhipati. Sesamettha uttānatthameva. Nanu so sattakkhattuparamoti ettha bhagavā
"ayaṃ puggalo ettake bhave sandhāvitvā parinibbāyissati, ayaṃ ettake"ti attano
ñāṇabalena byākaroti, na bhavaniyāmaṃ nāma kiñci, tena sattakkhattuparamo,
kolaṃkolo, ekabījīti 3- vuttaṃ, tasmā asādhakametanti.
                    Sattakkhattuparamakathāvaṇṇanā niṭṭhitā.
     [646-647] Kolaṃkolaekabījikathāvaṇṇanā 4- imināva upāyena veditabbā.
                         --------------
@Footnote: 1 cha.Ma. vadāma          2 cha.Ma. pañhe
@3 cha.Ma. ekabījī vāti     4 cha.Ma. kolaṃkolaekabījikathāyopi



The Pali Atthakatha in Roman Character Volume 55 Page 264. http://84000.org/tipitaka/read/attha_page.php?book=55&page=264&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5944&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5944&pagebreak=1#p264


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]