ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 265.

                      8. Jīvitāvoropanakathāvaṇṇanā
     [648-649] Idāni jīvitāvoropanakathā nāma hoti. Tattha yasmā
dosasampayuttacittena pāṇātipāto hoti, doso ca diṭṭhisampannassa appahīno,
tasmā "diṭṭhisampanno sañcicca pāṇaṃ jīvitā voropeyyā"ti  yesaṃ laddhi
seyyathāpi pubbaseliyānaṃ, 1- te sandhāya diṭṭhisampannoti pucchā sakavādissa,
paṭiññā itarassa. Sañcicca mātarantiādipañhesu pana "aṭṭhānametaṃ anavakāso"ti
suttabhayena paṭikkhipati. Satthari agāravotiādi satthārādīsu sagāravassa sikkhāpadaṃ 2-
vītikkamābhāvadassanatthaṃ vuttaṃ. Itaro pana akusalavasena tassa agāravo nāma
natthīti paṭikkhipitvā sagāravabhāvañca sampaṭicchitvā puna agāravoti puṭṭho tesu
tesu kiccesu pasutatāya vikkhittānaṃ asatiyā amanasikārena cetiye abhivādana-
padakkhiṇakaraṇābhāvaṃ sandhāya paṭijānāti. Puna ohaneyyātiādinā 3- nayena puṭṭho
tādisāya kiriyāya sañcicca akaraṇato paṭikkhipati. Sesamettha uttānatthamevāti.
                    Jīvitāvoropanakathāvaṇṇanā niṭṭhitā.
                          ------------
                         9. Duggatikathāvaṇṇanā
     [650-652] Idāni duggatikathā nāma hoti. Tattha ye duggatiñca
duggatisattānaṃ rūpādiārammaṇaṃ taṇhañcāti ubhayampi duggatīti gahetvā puna tathā
avibhajitvā aviseseneva "diṭṭhisampannassa pahīnā duggatī"ti vadanti seyyathāpi
uttarāpathakānaṃ, 4- te sandhāya pucchā sakavādissa, paṭiññā itarassa. Āpāyike
rūpe rajjeyyātiādi paravādino laddhiyā diṭṭhisampannassa duggati appahīnā,
tassā 5- vasena codetuṃ vuttaṃ. Sesamettha uttānatthameva. Nirayaṃ upapajjeyyātiādi
@Footnote: 1 cha.Ma. pubbaseliyāparaseliyānaṃ    2 cha.Ma. sikkhāpadassa
@3 cha.Ma. ohadeyyāti  4 cha.Ma. uttarāpathakā   5 cha.Ma. tassa



The Pali Atthakatha in Roman Character Volume 55 Page 265. http://84000.org/tipitaka/read/attha_page.php?book=55&page=265&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5967&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5967&pagebreak=1#p265


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]