ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 267.

                       2. Kusalapaṭilābhakathāvaṇṇanā
     [658-659] Idāni kusalapaṭilābhakathā 1- nāma hoti. Tattha kappaṭṭho
sakasamaye kāmāvacarakusalameva paṭilabhati. Yena pana taṃ upapattiṃ paṭibāheyya, taṃ
mahaggataṃ lokuttaraṃ vā na paṭilabhati. Yesaṃ pana imaṃ vibhāgaṃ akatvā aviseseneva
"so kusalacittaṃ na paṭilabhatī"ti laddhi seyyathāpi uttarāpathakānaṃ, tesaṃ
vibhāgadassanena taṃ laddhiṃ bhindituṃ pucchā sakavādissa, paṭiññā itarassa. Sesamettha
uttānatthamevāti.
                     Kusalapaṭilābhakathāvaṇṇanā niṭṭhitā.
                          ------------
                      3. Anantarāpayuttakathāvaṇṇanā
     [660-662] Idāni anantarāpayuttakathā nāma hoti. Tattha anantarāpayutto
nāma yena khandhabhedato anantarā vipākadāyakaṃ mātughātādianantariyakammaṃ
āṇattaṃ. Tattha yassa niyatāya āṇattiyā āṇatto taṃ kammaṃ karissati, so
atthasādhikāya cetanāya uppāditattā micchattaniyato hoti, abhabbo sammattaniyāmaṃ
okkamituṃ. Yassa aniyatāya āṇattiyā āṇatto taṃ kammaṃ karissati, so
atthasādhikāya cetanāya anuppāditattā na micchattaniyato, bhabbo sammattaniyāmaṃ
okkamitunti idaṃ sakasamaye sanniṭṭhānaṃ. Yesaṃ pana "aniyatāyapi āṇattiyā
abhabboyeva sammattaniyāmaṃ okkamitun"ti laddhi seyyathāpi uttarāpathakānaṃ, tesaṃ
taṃ laddhiṃ bhindituṃ sakavādī pubbapakkhaṃ datvā anantarāpayuttoti paravādinā
attānaṃ pucchāpeti. Tenettha paṭhamapucchā paravādissa, atthasādhikacetanāya abhāvaṃ
sandhāya paṭiññā sakavādissa. Tato paravādī mātughātādikammassa āṇattattāva
"so micchattaniyato"ti maññati, tasmā micchattaniyāmañcāti pañhaṃ pucchati. Sakavādī
@Footnote: 1 ka. kusalacittappaṭilābhakathā



The Pali Atthakatha in Roman Character Volume 55 Page 267. http://84000.org/tipitaka/read/attha_page.php?book=55&page=267&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6014&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6014&pagebreak=1#p267


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]