ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 270.

                         5. Nivutakathāvaṇṇanā
     [665-667] Idāni nivutakathā nāma hoti. Tattha suddhassa suddhikiccā-
bhāvato 1- nīvaraṇehi nivuto ophuṭo pariyonaddho ca nīvaraṇaṃ jahatīti yesaṃ
laddhi seyyathāpi uttarāpathakānaṃ, te sandhāya nivutoti pucchā sakavādissa,
paṭiññā itarassa. Ratto rāgantiādi nivutassa nīvaraṇajahane dosadassanatthaṃ
vuttaṃ. Parisuddhe pariyodātetiādi vikkhambhanavisuddhiyā visuddhassa samuccheda-
visuddhidassanatthaṃ vuttaṃ. Tassa evaṃ jānatotiādi jānato passato āsavakkhayaṃ
dīpeti, na nivutassa nīvaraṇajahanaṃ, tasmā asādhakanti.
                       Nivutakathāvaṇṇanā niṭṭhitā.
                           -----------
                        6. Sammukhībhūtakathāvaṇṇanā
     [668-670] Idāni sammukhībhūtakathā nāma hoti. Tattha sammukhībhūtoti
saññojanānaṃ sammukhībhāvaṃ tehi samaṅgibhāvaṃ upagato. Sesamettha nivutakathāsadisamevāti.
                      Sammukhībhūtakathāvaṇṇanā niṭṭhitā.
                           -----------
                    7. Samāpannoassādetikathāvaṇṇanā
     [671-673] Idāni samāpanno assādetikathā nāma hoti. Tattha
"paṭhamaṃ jhānaṃ upasampajja viharati, so tadassādetī"tiādivacanaṃ 2- nissāya
"samāpanno assādeti, sā cassa jhānanikanti jhānārammaṇā hotī"ti yesaṃ
laddhi seyyathāpi andhakānaṃ, te sandhāya samāpannoti pucchā sakavādissa,
paṭiññā itarassa. Taṃ jhānaṃ tassa jhānassa ārammaṇanti pañhesu tasseva
tadārammaṇataṃ apassanto suttavirodhabhayena paṭikkhipati, "tadassādetī"ti vacanamattena
@Footnote: 1 cha.Ma. suddhakiccābhāvato   2 aṅ.catukka. 21/123/142



The Pali Atthakatha in Roman Character Volume 55 Page 270. http://84000.org/tipitaka/read/attha_page.php?book=55&page=270&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6081&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6081&pagebreak=1#p270


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]