ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 272.

                   9. Dhammataṇhāabyākatātikathāvaṇṇanā
     [676-680] Idāni dhammataṇhā abyākatātikathā nāma hoti. Tattha
rūpataṇhā .pe. Dhammataṇhāti imāsu chasu taṇhāsu yasmā sabbapacchimā
taṇhā dhammataṇhāti vuttā, tasmā sā abyākatāti yesaṃ laddhi seyyathāpi
pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesapañhānaṃ
pāliyā attho niyyāti. Kāmataṇhātiādīhi tīhi koṭṭhāsehi chapi taṇhā
saṅkhipitvā dassitā, rūpādīsupi 1- chasu ārammaṇesu kāmassādavasena pavattā
taṇhā kāmataṇhā, "bhavissati attā ca loko cā"ti sassatadiṭṭhisahagatā taṇhā
bhavataṇhā, "na bhavissatī"ti ucchedadiṭṭhisahagatā taṇhā vibhavataṇhāti. Nanu sā
dhammataṇhāti padaṃ taṇhāya dhammārammaṇamārabbha pavattiṃ dīpeti, na abyākatabhāvaṃ,
tasmā asādhakanti.
                 Dhammataṇhāabyākatātikathāvaṇṇanā niṭṭhitā.
                          -------------
                  10. Dhammataṇhānadukkhasamudayotikathāvaṇṇanā
     [681-685] Idāni dhammataṇhā na dukkhasamudayotikathā nāma hoti.
Tatrāpi yasmā sā dhammataṇhāti vuttā, tasmā na dukkhasamudayoti yesaṃ laddhi
seyyathāpi pubbaseliyānaṃyeva, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Sesaṃ purimakathāsadisamevāti.
                Dhammataṇhānadukkhasamudayotikathāvaṇṇanā niṭṭhitā.
                       Terasamo vaggo samatto.
                           -----------
@Footnote: 1 cha.Ma. rūpādīsu hi



The Pali Atthakatha in Roman Character Volume 55 Page 272. http://84000.org/tipitaka/read/attha_page.php?book=55&page=272&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6126&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6126&pagebreak=1#p272


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]