ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 273.

                          14. Cuddasamavagga
                    1. Kusalākusalapaṭisandahanakathāvaṇṇanā
     [686-690] Idāni kusalākusalapaṭisandahanakathā nāma hoti. Tattha kusalaṃ
vā akusalassa akusalaṃ vā kusalassa anantarā uppajjanakaṃ nāma natthīti tesaṃ
aññamaññaṃ paṭisandahanaṃ 1- na yujjati. Ye pana yasmā ekavatthusmiññeva rajjati
virajjati ca, tasmā taṃ aññamaññaṃ paṭisandahatīti laddhiṃ gahetvā ṭhitā seyyathāpi
mahāsaṃghikānaṃ, 2- te sandhāya pucchā sakavādissa, paṭiññā itarassa. Āvajjanā paṇidhīti
ubhayaṃ āvajjanasseva nāmaṃ. Tañhi bhavaṅgaṃ āvajjetīti āvajjanā, bhavaṅgārammaṇato
aññasmiṃ ārammaṇe cittaṃ paṇidahati ṭhapetīti paṇidhi. Kusalaṃ anāvajjantassāti
yaṃ taṃ akusalānantaraṃ paṭisandahantaṃ kusalaṃ uppajjati, taṃ anāvajjantassa
uppajjatīti pucchati. Itaro pana vinā āvajjanena kusalassa uppattiṃ apassanto
paṭikkhipati. Kusalaṃ ayoniso manasikarototi idaṃ yadi akusalānantaraṃ kusalaṃ
uppajjeyya, akusalasseva āvajjanena ayoniso manasikaroto uppajjeyyāti
codanatthaṃ vuttaṃ. Sesaṃ yathāpālimeva niyyāti. Nanu yasmiṃyeva vatthusminti vacanaṃ
ekārammaṇe sarāgavirāguppattiṃ dīpeti, na kusalākusalānaṃ anantarataṃ, tasmā
asādhakanti.
                  Kusalākusalapaṭisandahanakathāvaṇṇanā niṭṭhitā.
                          ------------
                      2. Saḷāyatanuppattikathāvaṇṇanā
     [691-692] Idāni saḷāyatanuppattikathā nāma hoti. Tattha upapattesiyena
paṭisandhicittena saheva opapātikānaṃ saḷāyatanaṃ uppajjati, gabbhaseyyakānaṃ
ajjhattikāyatanesu manāyatanakāyāyatanāneva paṭisandhikkhaṇe uppajjanti, sesāni
@Footnote: 1 cha.Ma. paṭisandhānaṃ   2 cha.Ma. mahāsaṃghikā



The Pali Atthakatha in Roman Character Volume 55 Page 273. http://84000.org/tipitaka/read/attha_page.php?book=55&page=273&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6148&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6148&pagebreak=1#p273


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]