ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 274.

Cattāri sattasattatirattimhi, tāni ca kho yena kammunā paṭisandhi gahitā,
tasseva aññassa vā katattāti ayaṃ sakasamaye vādo. Yesaṃ pana ekakammasambhavattā
sampannasākhāviṭapānaṃ rukkhādīnaṃ aṅkuro viya bījamattaṃ saḷāyatanaṃ mātukucchismiṃ
paṭisandhikkhaṇeyeva uppajjatīti laddhi seyyathāpi pubbaseliyāparaseliyānaṃ, 1- te
sandhāya saḷāyatananti pucchā sakavādissa, paṭiññā itarassa. Sabbaṅgapaccaṅgītiādi
saḷāyatane sati evarūpo hutvā okkameyyāti codanatthaṃ vuttaṃ. Mātukucchigatassāti
pucchā paravādissa. Parato mātukucchigatassa pacchā kesāti pucchā sakavādissa.
Sesamettha uttānatthamevāti.
                    Saḷāyatanuppattikathāvaṇṇanā niṭṭhitā.
                           -----------
                      3. Anantarapaccayakathāvaṇṇanā
     [693-697] Idāni anantarapaccayakathā nāma hoti. Tattha naccagītādīsu
rūpadassanasaddasavanādīnaṃ lahuparivattitaṃ disvā "imāni viññāṇāni aññamaññassa
anantarā uppajjantī"ti yesaṃ laddhi seyyathāpi uttarāpathakānaṃ, te sandhāya
cakkhuviññāṇassāti pucchā sakavādissa, paṭiññā itarassa. Sotaviññāṇaṃ
rūpārammaṇaṃyevāti yadi cakkhuviññāṇassa anantarā uppajjeyya, vipākamanodhātu
viya rūpārammaṇaṃ siyāti codanatthaṃ 2- vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati
sotaviññāṇanti pañhesu suttābhāvena paṭikkhipitvā anantaruppattiṃ 3-
sallakkhento laddhivasena paṭijānāti. Taññeva cakkhuviññāṇaṃ taṃ sotaviññāṇanti
yathā paṭhamajavanānantaraṃ dutiyajavanaṃ manoviññāṇabhāvena taññeva hoti, kinte tathā
etampi dvayaṃ ekamevāti pucchati. Iminā nayena sabbavāresu attho veditabbo.
@Footnote: 1 cha.Ma. pubbaseliyānaṃ   2 cha.Ma. codetuṃ   3 Sī.,Ma. anantarapavattiṃ



The Pali Atthakatha in Roman Character Volume 55 Page 274. http://84000.org/tipitaka/read/attha_page.php?book=55&page=274&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6171&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6171&pagebreak=1#p274


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]