ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 275.

Naccati gāyatītiādivacanaṃ ārammaṇasamodhāne lahuparivattitāya vokiṇṇabhāvaṃ dīpeti,
na anantarapaccayataṃ, tasmā asādhakanti.
                    Anantarapaccayakathāvaṇṇanā niṭṭhitā.
                          ------------
                        4. Ariyarūpakathāvaṇṇanā
     [698-699] Idāni ariyarūpakathā nāma hoti. Tattha sammāvācākammantā
rūpaṃ, tañca kho "sabbaṃ rūpaṃ cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ
upādāyarūpan"ti 1- vacanato upādāyarūpanti yesaṃ laddhi seyyathāpi uttarāpathakānaṃ,
te sandhāya ariyarūpaṃ mahābhūtānaṃ upādāyāti pucchā sakavādissa. Tattha ariyānaṃ
rūpaṃ, ariyaṃ vā rūpanti ariyarūpaṃ. Āmantāti laddhiyaṃ ṭhatvā paṭiññā itarassa.
Kusalanti puṭṭho laddhivaseneva paṭijānāti. Anāsavapucchādīsupi eseva nayo.
Yaṅkiñci rūpanti suttaṃ ṭhapetvā bhūtāni sesarūpassa upādābhāvaṃ dīpeti, na
sammāvācākammantānaṃ. Tesañhi rūpamattaññeva asiddhaṃ, kuto upādārūpatā,
tasmā asādhakanti.
                      Ariyarūpakathāvaṇṇanā niṭṭhitā.
                           -----------
                      5. Aññoanusayotikathāvaṇṇanā
     [700-701] Idāni añño anusayotikathā nāma hoti. Tattha yasmā
puthujjano kusalābyākate citte vattamāne sānusayoti vattabbo, na pariyuṭṭhitoti,
tasmā añño anusayo aññaṃ pariyuṭṭhānanti yesaṃ laddhi seyyathāpi andhakānaṃ,
te sandhāya añño kāmarāgānusayoti pucchā sakavādissa, paṭiññā itarassa.
@Footnote: 1 Ma.u. 14/67/50



The Pali Atthakatha in Roman Character Volume 55 Page 275. http://84000.org/tipitaka/read/attha_page.php?book=55&page=275&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6193&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6193&pagebreak=1#p275


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]