ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 276.

Sesaṃ heṭṭhā anusayakathāyaṃ vuttanayeneva veditabbaṃ. Sānusayotiādi pana tasmiṃ
samaye anusayassa appahīnattā sānusayoti vattabbataṃ anuppannattā ca
pariyuṭṭhitoti avattabbataṃ dīpeti, na anusayapariyuṭṭhānānaṃ aññattaṃ, tasmā
asādhakanti.
                    Aññoanusayotikathāvaṇṇanā niṭṭhitā.
                          ------------
                  6. Pariyuṭṭhānaṃcittavippayuttantikathāvaṇṇanā
     [702] Idāni pariyuṭṭhānaṃ cittavippayuttantikathā nāma hoti. Tattha
yasmā aniccādito manasikarotopi rāgādayo uppajjanti. Vuttampi cetaṃ
"appekadā bho bhāradvāja asubhato *- manasikarissāmīti subhatova manasikarotī"ti. 1-
Tasmā pariyuṭṭhānaṃ cittavippayuttanti yesaṃ laddhi seyyathāpi andhakānaṃyeva, te
sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayattā 2-
uttānatthamevāti.
                Pariyuṭṭhānaṃcittavippayuttantikathāvaṇṇanā niṭṭhitā.
                         --------------
                       7. Pariyāpannakathāvaṇṇanā
     [703-705] Idāni pariyāpannakathā nāma hoti. Tattha yasmā
kāmarāgo kāmadhātuṃ anuseti, kāmadhātupariyāpannoti ca vuccati, tasmā rūparāgāpi 3-
rūpadhātuarūpadhātuyo anusenti, rūpadhātuarūpadhātupariyāpannāyeva ca nāma hontīti
yesaṃ laddhi seyyathāpi andhakānañceva samitiyānañca, te sandhāya rūparāgoti
pucchā sakavādissa, paṭiññā itarassa. Tattha anusetīti yathā kāmarāgo
@Footnote: 1 saṃ.saḷā. 18/197/141 (syā)    2 cha.Ma. "heṭṭhā vuttanayattā"ti pāṭho na dissati
@* pāli. manasikarissāmāti subhatova āgacchati   3 cha.Ma. rūparāgārūparāgāpi



The Pali Atthakatha in Roman Character Volume 55 Page 276. http://84000.org/tipitaka/read/attha_page.php?book=55&page=276&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6215&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6215&pagebreak=1#p276


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]