ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 277.

Kāmavitakkasaṅkhātaṃ kāmadhātuṃ sahajātavasena anuseti, kinte evaṃ rūparāgopi
rūpadhātunti pucchati. Pariyāpannoti yathā ca so tividhāya kāmadhātuyā kilesakāmavasena
pariyāpannattā kāmadhātupariyāpanno, kinte evaṃ rūparāgopi rūpadhātupariyāpannoti
pucchati. Itaro panassa adhippāyaṃ asallakkhento kevalaṃ laddhivasena
āmantāti paṭijānāti. Atha naṃ tamatthaṃ sallakkhāpetuṃ kusalavipākakiriyāsaṅkhātehi
samāpattesiyādīhi saṃsandetvā 1- pucchituṃ samāpattesiyotiādimāha. Sesamettha
yathāpālimeva niyyāti. Nanu kāmarāgotiādivacanampi kāmarāgasseva kāmadhātuyaṃ
anusayabhāvañca pariyāpannatañca dīpeti, na itaresaṃ itaradhātūsūti.
                     Pariyāpannakathāvaṇṇanā niṭṭhitā.
                          ------------
                        8. Abyākatakathāvaṇṇanā
     [706-708] Idāni abyākatakathā nāma hoti. Tattha vipākakiriyārūpa-
nibbānasaṅkhātaṃ catubbidhaṃ abyākataṃ avipākattā abyākatanti vuttaṃ, diṭṭhigataṃ
"sassato lokoti kho vaccha abyākatametan"ti 2- sassatādibhāvena akathitattā.
Yesaṃ pana imaṃ vibhāgaṃ aggahetvā purimābyākataṃ viya diṭṭhigataṃ abyākatanti
laddhi seyyathāpi andhakānañceva uttarāpathakānañca, tesaṃ taṃ vibhāgaṃ dassetuṃ
diṭṭhigataṃ abyākatanti pucchā sakavādissa, paṭiññā itarassa. Sesamettha
yathāpālimeva niyyātīti.
                      Abyākatakathāvaṇṇanā niṭṭhitā.
                          ------------
                       9. Apariyāpannakathāvaṇṇanā
     [709-710] Idāni apariyāpannakathā nāma hoti. Tattha yasmā
puthujjano jhānalābhī kāmesu vītarāgoti vattabbo hoti, na pana vigatadiṭṭhikoti,
@Footnote: 1 cha.Ma. saṃsanditvā   2 saṃ.saḷā. 18/792/479 (syā)



The Pali Atthakatha in Roman Character Volume 55 Page 277. http://84000.org/tipitaka/read/attha_page.php?book=55&page=277&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6238&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6238&pagebreak=1#p277


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]