Tasmā diṭṭhigataṃ apariyāpannanti yesaṃ laddhi seyyathāpi pubbaseliyānaṃ, te
sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpālimeva
niyyātīti.
Apariyāpannakathāvaṇṇanā niṭṭhitā.
Cuddasamo vaggo samatto.
------------
15. Paṇṇarasamavagga
1. Paccayatākathāvaṇṇanā
[711-717] Idāni paccayatākathā nāma hoti. Tattha yo dhammo
hetupaccayena paccayo, so yesaṃ hetupaccayena paccayo, tesaññeva yasmā
ārammaṇānantarasamanantarapaccayena paccayo na hoti, yo vā ārammaṇapaccayena
paccayo, so yasmā tesaññeva anantarasamanantarapaccayena paccayo na hoti, tasmā
paccayatā vavatthitāti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā
sakavādissa, paṭiññā itarassa. Sesamettha yathāpālimeva niyyātīti.
Paccayatākathāvaṇṇanā niṭṭhitā.
-------------
2. Aññamaññapaccayakathāvaṇṇanā
[718-719] Idāni aññamaññapaccayakathā nāma hoti. Tattha yesaṃ
samaye "avijjāpaccayā saṅkhārā"ti ayameva tanti, "saṅkhārapaccayāpi avijjā"ti
ayaṃ natthi, tasmā avijjāva saṅkhārānaṃ paccayo, na pana saṅkhārā avijjāyāti
laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya avijjāsaṅkhārādīnaṃ aññamaññapaccayatāpi
atthīti dassetuṃ pucchā sakavādissa, paṭiññā itarassa. Avijjā saṅkhārenāti
The Pali Atthakatha in Roman Character Volume 55 Page 278.
http://84000.org/tipitaka/read/attha_page.php?book=55&page=278&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6262&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6262&pagebreak=1#p278