ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 278.

Tasmā diṭṭhigataṃ apariyāpannanti yesaṃ laddhi seyyathāpi pubbaseliyānaṃ, te
sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpālimeva
niyyātīti.
                     Apariyāpannakathāvaṇṇanā niṭṭhitā.
                       Cuddasamo vaggo samatto.
                          ------------
                          15. Paṇṇarasamavagga
                        1. Paccayatākathāvaṇṇanā
     [711-717] Idāni paccayatākathā nāma hoti. Tattha yo dhammo
hetupaccayena paccayo, so yesaṃ hetupaccayena paccayo, tesaññeva yasmā
ārammaṇānantarasamanantarapaccayena paccayo na hoti, yo vā ārammaṇapaccayena
paccayo, so yasmā tesaññeva anantarasamanantarapaccayena paccayo na hoti, tasmā
paccayatā vavatthitāti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā
sakavādissa, paṭiññā itarassa. Sesamettha yathāpālimeva niyyātīti.
                      Paccayatākathāvaṇṇanā niṭṭhitā.
                          -------------
                      2. Aññamaññapaccayakathāvaṇṇanā
     [718-719] Idāni aññamaññapaccayakathā nāma hoti. Tattha yesaṃ
samaye "avijjāpaccayā saṅkhārā"ti ayameva tanti, "saṅkhārapaccayāpi avijjā"ti
ayaṃ natthi, tasmā avijjāva saṅkhārānaṃ paccayo, na pana saṅkhārā avijjāyāti
laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya avijjāsaṅkhārādīnaṃ aññamaññapaccayatāpi
atthīti dassetuṃ pucchā sakavādissa, paṭiññā itarassa. Avijjā saṅkhārenāti



The Pali Atthakatha in Roman Character Volume 55 Page 278. http://84000.org/tipitaka/read/attha_page.php?book=55&page=278&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6262&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6262&pagebreak=1#p278


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]